SearchBrowseAboutContactDonate
Page Preview
Page 617
Loading...
Download File
Download File
Page Text
________________ एकादशमाह्निकम् – तर्कादिपरीक्षा [ तर्कलक्षणम् ] 1 अवयवानन्तरं प्रथमसूत्रे तर्कस्योद्देशात उद्देशानुक्रमेण तस्य लक्षणमाह अविज्ञाततत्त्वेऽर्थे कारणोपपतितः तत्त्वज्ञानार्थमूहस्तर्कः ॥ १-१-४ 'अ' विज्ञाततत्त्वेऽथ' इति सामानाधिकरण्यनिर्देशात् अर्थ एवं अन्यपदार्थः, न पुरुषः । पुरुषो हि षष्ठ्या निरदेक्ष्यत 'अविज्ञतं तत्त्वं अस्य' इति । तत्त्वपदोपादानेन धर्मिणः सामान्यधर्म मान्न विशिष्टस्य * विज्ञातत्वं सूचयति । 'कारणोपपत्तितः' इति संशयज्ञानोल्लिख्यमान पक्षद्वयान्यतरपक्षोत्थापनानुकूलकारणावलोकनं तर्कस्योत्थापकमाह । अत एव अविज्ञाततत्त्वेऽर्थं भवन्तावपि बुभुत्साविमशौन तर्कतां प्राप्नुतः । 'तत्त्वज्ञानार्थम्' इति साक्षात्प्रमाणतामस्य निरस्यति । प्रमाणानुग्रहं तु वि. ''परिशोधनद्वारेण विदधत् तत्त्वज्ञानाय कल्पते । 'तर्कः, ऊहः' इति पर्यायपदोपादानस्य प्रयोजनं वक्ष्यामः ॥ * सर्वथा अज्ञातत्त्वे विचाराप्रवृत्तेः ॥ 2 [त्त्व - ख ० [ निकृष्ट सूत्रार्थ : ] तेनायं सूत्रार्थ:- अविज्ञाततत्त्वे - सामान्यतो ज्ञाते धर्मिणि एकपक्षामुकूलकारणदर्शनात् तस्मिन् संभावनाप्रत्ययः भवितव्यतावभासः तदितर पक्षशैथिल्यापादनेन तद्ग्राहकं प्रमाणं अनुगृह्णत् - सुखं प्रवर्तयन् तत्त्व 1 अ - ख 11 3 शेष - ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy