SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ 583 दशममाह्निकम् [अवयवपरीक्षोपसंहारः] इत्यारब्धोपकारः तदनुगुणफलैः आगमादिप्रमाणैः . अत्योन्यापेक्षिणोऽमी नियतमवयवाः साधयन्त्यर्थजातम् । यश्चतेषां प्रमेये वचसि च चतुरस्तस्य जातिप्रयोगप्रायः शक्यो न पक्षः क्षपयितुमिति हि व्याहरवृत्तिकारः ॥ ॥ इत्यवयवपरीक्षा ॥ ॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जर्या दशममाह्निकम् ॥ . * वृत्तिकारः-सूत्रवृत्तिकारः, भाष्यकार इति यावत् ॥ .
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy