SearchBrowseAboutContactDonate
Page Preview
Page 613
Loading...
Download File
Download File
Page Text
________________ 580 [ निगमनलक्षणाक्षेप: ] ननु ! प्रतिज्ञावचनमेव तावत् असाधनाङ्गवचनत्वात् अपार्थकम् । तस्या एव पुनर्वचनं निगमनमधुना सफलं भविष्यतीति केथं कथा ? 'प्रति' ज्ञायाः पुनर्वचनम्' इति च न वाचको ग्रन्थः ; साध्यनिर्देशो हि प्रतिज्ञा सिद्ध निर्देशस्तु निगमनमिति || वाचके वा ग्रन्थे, पौनरुक्त्यादेव निगमनस्य वैफल्यम् । स्वप्रतिपत्तौ च परामर्शज्ञानान्तरं साध्यावगतिरेव भवन्ती दृश्यते । सा परस्याप्युपन नयवचनश्रवणसमनन्तरमुपजायत एवेति किं तदुक्त्या प्रयोजनम् । [ उक्ताक्षेपपरिहारः ] उच्यते - प्रतिज्ञायास्तावत् साफल्यं समर्थितमेव । तस्याश्चेदं पुन र्वचनं सिद्धसाध्यभेदे सत्यपि धर्मिधर्मनिर्देशमात्र साम्यादुच्यते । सिद्ध साध्यभेदादेव च न पौनरुक्त्य कृताफल्यम् । स्वप्रतिपत्तये च परामर्शज्ञानानन्तरं साध्यबुद्धिरुत्पन्ना सा परस्मै कथ्यमाना न निष्प्रयोजना भवति ॥ · भ्यायमञ्जरी 'अस्माद्धेतोरिदं साध्यं अहमज्ञासिषं यथा । तथा त्वमपि जानीहि मा स्म विघ्नोऽत्र ते भवेत् ॥ एवमुक्ते संशयानस्य संशयः शाभ्यति, विपर्यस्तमतेश्व विपर्ययः । तदर्थश्चायं परार्थानुमानोपन्यासश्रमः । तदिदं - * विपरीत प्रसङ्गप्रतिषेधार्थं निगमनमाहुः || * विपरीतप्रसङ्गः - बाधापादनम् ॥ त-ख, 2 द- ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy