SearchBrowseAboutContactDonate
Page Preview
Page 612
Loading...
Download File
Download File
Page Text
________________ 579 दशममाह्निकम् ज्ञातम् कृतकत्वादिति पक्षधर्मवचनं तु निलुतम्। 'कृतकश्च शब्दः' इत्येताव'देव हेतुवचनमिति चेत्-न-प्रयोजकस्य पंचम्या दिना निर्देशा. हत्वादिति यत्किचिदेतत् ॥ _ [एकावयववादनिरासः] यदप्युच्यते (प्र. वा. 3-26).. ........विदुषां वाच्यो हेतुरेव हि केवलः' ' इति तदप्यचारु-विद्वद्भिवित्त्वादेव हेतोरपि प्रज्ञानात् । अपूर्वा इमे विद्वांसः, ये प्रतिज्ञाद्यवयवचतुष्टयस्यार्थं जानन्ति, हेतुवचनस्य तु न विन्दन्तीति । तस्मात् पराशयस्य सर्वथा दुर्बोधत्वात् पूर्वोक्तेनैव क्रमेण स्वानुभवसाक्षिकेण वाक्यरचनां कृत्वा परःप्रत्याय्य इति ॥ [निगमनलक्षणम् । हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनम् ॥१-१ ॥ . हेतुः 'दृष्टान्तधमिणि नितिशक्तिः साध्ये मिणि अपदिश्यतेऽनेनेति हेत्वपदेश-उपनयः। तस्मात-हेत्वपदेशात् प्रवृत्तं प्रतिज्ञायाः पुनर्वचनं निगमनम्। निगम्यतेऽनेने पूर्वोक्ताः अवयवाः-एकत्र साध्येऽर्थे समयन्ते-नियोज्यन्त इति निगमनम्। 'तस्मात् कृतकत्वादनित्यः शब्दः' इति। तदिदं निगमनं साधर्म्यवैधर्म्यभेदेन हेतोः दृष्टान्तस्य च तदपेक्षिणश्च 'तथा' 'न तथा' इत्युपनयस्य द्वैविध्येऽपि प्रतिशावचनव. तुल्यमेव भवति || * तथा च हेतुवचनमपि विफलभेवेति भावः ॥ 1 त-ख, 2 दि-ख, 'ध-ख, “ी -ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy