SearchBrowseAboutContactDonate
Page Preview
Page 610
Loading...
Download File
Download File
Page Text
________________ दंशममाह्निकम् 577 कृतकम, तत्तदनित्यं दृष्टम्, कृतकश्च शब्द इतीयतो वननात् को नाम शब्दानित्यतां नावगच्छेत् । त्वमेवात्र सत्यव्रतधनः प्रमाणम्। डिण्डि'क'रागं* परित्यज्याक्षिणीनिमोल्य चिन्तय तावत्, किमियताऽथं वुद्धयसे न वा। तस्मात् स्वप्रक्रियापक्षपातमपास्य पंचावयवमेवं क्रमकं वाक्यं उपेक्ष्य यथोक्तमेवों वाक्यं प्रयुङक्ष्वेति ॥ [उपनयस्यावश्यकतावर्णनम् ] .. अत्रोच्यते-इदं तावत् भवान् पृष्टो व्याचष्टाम् । किं स्वप्रतिपत्तिमनुसरन्तः परप्रतिपादनाय वाक्यरचनां कुर्मः, उत परहृदयानुवर्थनेनेति। तत्र पराभिप्रायस्य वैचित्र्यात् परोक्षत्वाच्च दुरवगमत्वेन न विद्मः किं विदध्महे ? किं भुव मुत्क्षिपामः ? किमरनिना परं पोडयामः ? उत हस्तसंज्ञया व्यवहरामः ? आहो हेतुमात्रमेव केवलं प्रयुज्महे ? किं वा. त्र्यवयवं वाक्यमभिदध्मः ? उत पंचावयवादपि वाक्यादभ्यधिकमाख्यानकमस्मै (वर्णयमः ?) इत्येवमनव स्थितत्वात् पराभिप्रायस्य स्वप्रति पत्तिमेवानुसरता परः प्रत्यायः॥ [प्रतिज्ञादिक्रमस्य युक्तस्त्रम् ] तत्र स्वप्रतिपत्तौ पर्वतादिधर्मी प्रथमं दृष्ट इति स प्रतिज्ञाय कथ्यते । ततोऽपि धूमादिलिङगमपलब्धमिति हेतुवचनेन तदावेद्यते। ततो यत्र धूमस्तत्राग्निः यथा महानसः इति व्याप्तिस्मरणमभवदिति दृष्टान्तवचसा * डिण्डिका:-क्षपणकाः। तेषां रागः-स्वरविशेष:- 'एवमपि, तथापि' इत्यनिर्णयप्रदर्शक । नर्मोक्तिरियम् ॥ + यथोक्तं-उदाहरणोपनयरूपम् ॥ 1 म-च, परं प्रति-ख. प्र-ख, ३ भूप-च-घ, च्छिन्न-च,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy