SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ दशममाह्निकम 575 विध्यात्। तत्र साधोदाहरणापेक्षः तथेत्युदनयः। यत् कृतकं तदनित्यं दृष्ट, यथा 'घटः, न च तथा कृतकः शब्दः इति। वेधर्यो. दाहरणापेक्षस्तु न तथेत्युपनयः-यन्नित्यं, तदकृतकं दृष्टं-यथाऽऽकाशः न च तथा कृतकः शब्द इति। अत्रापि निषेधद्वययोगाद्विधिरेव गम्यते ॥ [ सौत्रपदवैयर्थ्यशङ्कापरिहारौ ] · ननु! 'साध्यस्य' इत्यवाचकः सूत्रावयवः। पक्षधर्मोपसंहारीह्यपनयः, न साध्योपसंहारः। साध्यो हि धर्मः, धर्मी वा स्यात् 'न तोरन्यतरस्याप्ययमुपसंहार इति-उच्यते-साध्यो धर्येव, न धर्म इह विवक्षितः। तत्रायं हेतोरुपसंहारः-तथा च कृतकः शब्दः' इति । सेयं साध्यस्येति सप्तम्यर्थे षष्ठी मन्तव्या। साध्ये मिणि हेतोरुपसंहार, उपनय इति ॥ . . [ षष्ठ्याः सप्तम्यर्थसंभवः ] नन्वाधारविवक्षायामिह प्राप्नोति सप्तमी। संबन्धमात्रे वा वाच्य कथमाधारतोच्यते ॥ नैतत्, संबन्धसामान्येऽप्युक्ते भवति मिणा। योगो विशेषचिन्तायां तस्य त्वाधारता भवेत् ॥ विशेषेऽन्तनि गूढे च प्रायः षष्ठी प्रयुज्यते। शेषो नामाविवव कारकाणामिति स्थितिः ॥ * साध्यविशिष्टपक्षस्य साध्यत्वात् पक्षः साध्यः ॥ * संबन्धत्वसामान्येनाधारत्वमर्थः, न स्वाधारस्वेनेत्यर्थः । .. 1 आकाश:-ख, अ-ख, 'षं तन्नि-ख, नि-खे.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy