SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ 560 न्यायमञ्जरी उदाहरणसाधर्म्यात्साध्यसाधनं हेतुः ॥ १-१-३४॥ - इति ॥ ननु ! अर्थात्मको हेतुः - अनुमानम्। तच्च लक्षितमेव पूर्वम्'तत्पूर्वकं त्रिविधमनुमानम्' इति-सत्यम्-त'त्र' 'तत्पूर्वक' इति सर्व. नाम्ना परामृष्ट प्रत्यक्षमूलतोपवर्णनेन प्रतिबन्धपरिच्छेदोपायमात्रनिरूपणं कृतम्। इह तु प्रतिबन्धस्वरूपमपि प्रतिपाद्यते ॥ _[ सूत्रे पाठभेदः ] तत्रा हि अर्थात्मके हेतौ लक्ष्य पंचमीमपास्य 'उवाहरणसाधये साध्यसाधनं हेतुः' इति सूत्रं पठन्ति। व्याचक्षते च साधर्म्य हेतुरित्युच्य. माने गन्धवत्त्वादेरसाधारणहेतोः साध्यमिव्यक्तिभेदवृत्तित्वेन साधर्म्य रूपसंभवात्, विरुद्धस्य च पक्षविपक्षवृत्तेः तत्साधर्म्यस्वभावत्त्वात् हेतुत्वं प्रसज्यत इति तन्निवृत्त्यर्थं उदाहरणग्रहणम्। उदाहियतेऽस्मिन् साध्यसाधनयोः प्रयोज्यप्रयोजकभाव इत्युदाहरणं दृष्टान्तः। तेन साधयं कस्येति प्रकृतत्वात् प्रत्यासत्तेश्च साध्य धमिण इत्यवगम्यते। उदाहरण. साधम्र्ये साध्यदृष्टान्तमिसाधारणो धर्मो हेतुरिति नासाधारणादौ तथाविप्रसक्तिरिति || [साध्यसाधनदलप्रयोजनम् ] एवमपि प्रमेयत्वादेरनैकान्तिकहेतोः तथा भागासिद्धस्यानित्यत्व. सिद्धये चतुर्विधपरमाणुपक्षीकरणे गन्धवत्त्वादे :प्रकरणसमकालात्ययाप. * अर्थ:-धूमादिः। लिङ्गमेवानुभितिकरणमिति प्राचीनाः ॥ + पृथिव्यप्तेजोवायुपरमाणवः चतुर्विधाः ॥ 1 स्य-ख, स्य ध-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy