SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ 559 दशममाह्निकम् [सिद्धसास्य पक्षाभासत यत्रापि विशेष्यण योरुभयोरपि प्रमाणन्तरतः स्वरूपं निश्चित तमेव, तन्निर्देशोऽपि पक्षाभास एव-'शीतं तुहिनं, उष्णोऽग्निः इति' साध्यत्वाभावेन अनुमानप्रयोगावसरविरहादिति। *इयमेव च सा सिद्धसाध्यतोच्यत इति ॥ । सर्वेषामपि हेतुदोषत्वमेव ] ये चैते प्रत्यक्षविरुधतादयः पक्षदोषाः, ये च वक्ष्यमाणाः साधनविकलत्वादयो दृष्टान्तदोषाः, ते वस्तुस्थित्या सर्वे हेतुदोषा एव। प्रपंचमात्रं तु पक्षदृष्टान्तदोषवर्णनम् । तथा चाबाधितत्वं हेतुलक्षणमेवोक्तम्। दृष्टान्तदुष्टतया च हेतोरेव लक्षणं अन्वयव्यतिरेकयोरन्यत् हीयत इति, सर्वे च ते हेतुदोषा एव॥ . अत एव च शास्त्रेऽस्मिन् मुनिना तत्त्वशिना । पक्षाभासादयो नोक्ताः हेत्वाभासास्तु दशिताः ॥ कश्चिद्धत्वनपेक्षोऽपि पक्षनात्रप्रतिष्ठितः । बोधोऽनुमाना रूपस्य स्वावाक्यादिकृतो यथा ॥ [ हेतुपरीक्षा ] एवं लक्षणको हेतुरिति तत्स्वरूपावधारण संति तदभिधायकं वचनं । मुखमेव लक्ष्यते इत्यर्थात्मकहेतुलक्षणं तावदुच्यते * सिद्धसाध्यतेति विशेष्याभिप्रायेण स्त्रीलिङ्गनिर्देशः ॥ + परं स्वस्यापि तादृशपक्षकत्वात् हेतुदोषत्वमेव । विषयकस्वरूपसंबन्धकल्पनायां विश्रान्तः ।। अयमर्थः एकज्ञान -- 1 यो:-च, -ख, सारूप्य-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy