SearchBrowseAboutContactDonate
Page Preview
Page 586
Loading...
Download File
Download File
Page Text
________________ दशममाह्निकम् 553 [पदानामपि वाक्यत्वम् ] न च पदानामेवानुमानवाक्यावयवत्वम, अपि तु खण्डवाक्यानाम्' ए'कैके'न पदेन प्रतिज्ञोदाहरणादीनामभिधातुमशक्यत्वात् । हेतुवचनं तु एकमपि पदं क्वचिद्भवति-कृतकत्वात्-इति । तदपि वा सविशेषण प्रयुज्यमानं पदस मुदायेनैव । प्रतिपाद्यते-वस्तुत्वे सति कृतकत्वात्इति ॥ . उदाहरणवचनमपि 'घटवत्' इत्यालस्यादेव प्रयुजते । तद्धिं व्यातिप्रदर्शनाय एवं वक्तव्यम्-यत् कृतकं तत् अनित्यं दृष्टं, यथा घट:--- इति ॥ . . तस्मादवयवानामवयत्वमेव लक्षणं, न पदत्वम् ॥ विभागोऽपि प्रतिज्ञाविपदसन्निधाववयवश्रुतेरेवावगम्यते, प्रतिज्ञादयः पंचावयवाः, न न्यूनाः नातिरिक्ता इति ॥ [भवयवसंख्याविमर्शः] । ननु अत्र विवदन्ते केिचित् नूनतामवयवानामाचक्षते। व्यवयंवं द्वयवयवं वा साधनवाक्यं वदन्तः ॥ .. अन्ये तु जिज्ञासा, संशयः, शक्यप्राप्तिः, प्रयोजनम्, संशयव्युदास इति पंचभिस्सह प्रतिज्ञा दोन दशावयवानाहुः ॥ * वर्णसमुदायस्यैव पदत्वेऽपि एकाक्षराणां 'कः' इत्यादीनां यथा पदत्वम्, तथैव संसर्गविशिष्टार्थबोधकत्वे एकस्य पदस्यपि वाक्यस्वमविरूद्धम् ॥ । केचित्-बौद्धाः। अन्ये-भिमांसकाः॥ __1 के-ख, 'मूहैरेव-च. दिभिः-च,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy