SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ 552 भ्यायमञ्जरी [ परार्थानुमानस्य प्रमाणत्वम् न चानुवादमात्रं तत् वक्तुरित्युपपद्यते । यतो व्याप्रियते सम्यक् परस्य प्रतिपत्तये ॥ तेनानधिगतार्थोपदेशकत्वात् नानुवादमात्रम् । स्वावगमापेक्षया त्वनु वादत्वे नेदानीमाप्तवचनं अननुवादरूपं किंचिद्भवेत् , सर्वस्य स्वोपल. ब्धिपूर्वकत्वादिति ॥ तस्मात् परार्थानुमानवाक्योपपत्तैः तदेकदेशाः अवयवा युक्ता इति लक्ष्यन्ते । प्रतिज्ञाहेतूदाहरणोपनयननिगमनान्यवयवाः ॥ १-१-३२ ॥ एतच्च सूत्रमेकमेव सामान्यलक्षणमवयवानामभिधत्ते, विभागं च प्रमाणानामिव–'प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि' इति । तत्र अवयवाः, भागाः, अंशाः, एकदेशाः इत्येवं अवयवशब्द: साधनीयार्थप्रतिपत्तिपर्यंन्तवचनकलापैकदेशत्वमवयवानां सामान्यलक्षणमाचष्टे ॥ [न्यायस्य वाक्यसमुदायरूपत्वम् ] यद्यपि चैकवदनविनिर्गतानां *निसर्गभङगुराणां अदीर्घायुषां अपरिः हार्यक्रमजन्म नां वर्णानां द्रुमाणामिव पारमार्थिकस्समूहो न समत्त्येव; तथापि सिषाधयिषितार्थप्रतिपादनरूपैककार्योपयोग मूलीकृतात्मनां तेषां काल्पनिकः कलापः पूर्वमेव वाक्यकल्पनावसरे समथित इति तद्भागा अपि संभवन्त्येव ॥ ___ * वर्णानां वृक्षाणामिव मेलनासंभवहेतवः-निसर्गेत्यादयः । । 1 उंद:-ख, नां-ख, हरूप:-च, चू-च,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy