SearchBrowseAboutContactDonate
Page Preview
Page 583
Loading...
Download File
Download File
Page Text
________________ 550 न्यायमञ्जरी पग'मोऽपि अभ्युपगमसिद्धान्त इति। न तु तद्विशेषणपरीक्षणमेव सामा नाधिकरण्यनिर्देशात् अभ्युपगमसिद्धान्त इति मन्तव्यं, परीक्षणस्य सिद्धा. न्ताश्रितत्वात् । तस्मात् तद्वि शेषपरीक्षणार्थ: अपरीक्षिताभ्युपगम' प्रौढवादिना क्रियमाण: अभ्युपगमसिद्धान्त इति सूत्रार्थः । इत्थमेव च तत्र तत्र प्रवादुकानां व्यवहारः॥ इमाश्च सिद्धान्तभिदाश्चतस्रः न्यायप्रवृत्तेः प्रथमं निमित्तम् । प्रवर्तते नैव परीक्षकाणां अना श्रिता' न्यायकथा कदाचित् ।। - इति प्रयोजनपरिक्षा - न्यायावयवपरीक्षा] इह हि स्वयमवगतमर्थ अनुमानेन परस्मै प्रतिपादयता साधनीयस्यार्थस्य यावति शब्दसमूहे सिद्धिः परिसमाप्यते, तावान् प्रयोक्तव्यः । तमेव च परार्थानुमानमाचक्षते नीतिविदः ॥ [ परार्थानुमाननिराकरणपूर्वपक्षः] ननु ! नैव परार्थानुमानं नाम किंचिदस्तिः वक्त्रपेक्षया; श्रोत्रपेक्षया वा तदनुपपत्तेः॥ * तथा च परपक्षाभ्युपगमोऽपि स्वप्रौढिमसूचकः आवश्यक इति प्रयोजकत्व मस्तु पञ्चम्यर्थः। - मो-ख, वि-ख, श्रया-खः
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy