SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ 546 न्यायमञ्जरो भ्युपगमात* : संख्यालक्षणविषयविप्रतिपत्तिस्तु प्रतिशास्त्रं भवतु । चाक्षुष प्रमाणं इतीयति सर्ववादिनामविवादः ।। (प्रतितन्त्रसिद्धान्तलक्षणम् ] तन्त्रे अधिकृतोऽर्थ इति वर्थते। यथाऽस्माकर्माश्वरेच्छाप्रेरितपरमाणुनिमितानि समानतन्त्रे कणव्रतमते तथैव सिद्धानि, परतन्त्रे च संख्या शास्त्र तथा नाभ्युपगम्यन्त इति । ___ यथा वा गुणत्रयात्मिकायाः प्रकृतेः महदहङकरादिरूपेण भूतसर्ग ति सांख्यानां स्वतन्त्रसिद्धोऽर्थः समानतन्त्रेऽपि पातंजले योगाशात्रे सिद्ध एव, परतत्त्रं तु वैशेषिकादिमते न सिद्ध इति ॥ ननु! अस्य कथं प्रमाणमूलता-स्थाने प्रश्नः, सत्यमेतत्-- आस्माकीने हिं प्रतितन्त्रसिद्धान्ते प्रमाणमूलत्वं यथार्थमेव । सांख्य. सद्धान्तस्य तु प्रमाण मूलत्वाभावेऽपि परतन्त्रत्वख्यापनायौदाहतः।' तदभिप्रायेण 'वाऽस्य प्रमाणमूलता वक्तव्येति ॥ अधिकरणसिद्धान्तलक्षणम्] यत्सिद्धावन्यप्रकरणसिद्धः साऽधिकरणसिद्धान्तः ॥ १-१-३० ॥ * अयमंशः सपिलपिना माध्यामिकानामपि समानः ।। * तत्तन्त्रदृष्टा इतराण्यप्रामाणिकानि खलु । अतश्च तस्य तन्त्रत्वमेव कथम् ! *. वस्तुतस्तु-सर्वेषामहि शास्त्राणां व्यवस्थितविषयत्वात्, तत्तन्मर्यादानतिक्रमेण तेषां प्रमाणसिद्ध स्वमस्त्येव । सांख्यतन्त्रं हि तत्त्वक्षेत्रनियतम् । न्यायतन्त्र र स्थूलजगद्विषयकम् ।। । 1 -ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy