SearchBrowseAboutContactDonate
Page Preview
Page 574
Loading...
Download File
Download File
Page Text
________________ 541 दशममाह्निकम् [ फलस्य द्विविधत्वम्, आपेक्षिकत्वं च] तच्च गौणमुख्यभेदेन द्विविधम् । मुख्यं सुखप्राप्तिः, दुःखपरिहारश्च । तत्साधनं तु गौणम्। सुखसाधनमपि चन्दनधनसार हारम'हिलादि प्राप्तव्यत्वात् मुख्यत्वेन* यदा विवक्षितं भवति, तदा तदवाप्त्युपाये गौणता द्रष्टव्या ॥ तच्च प्रयोजनं देशकालपुरुषशाभेदादव्यवस्थितं भवति । तद्यथा ग्रीष्मे मरुस्थले निशातमलातकनिकरमिव किरति किरणमिषेण पूषणि, तृषातुरस्य तुषारकणोत्करदन्तुरमम्बु परमं सुखसाधनम्, तदेव शिशिरे सकलजगत्कम्पकारिणि दारुणसमीरणशिथिलीकृतनीरेषु काश्मीरेषु श्लेष्मोपचयजनितजडिमजठरशिखिनः खेदाय जायते। तस्यादनियत एवायं सुखदुःखसाधनभावो भावानाम् ॥ यद्यपि च यदेकदा सुखसाधनमिति विदितमुपयुक्तम् , अतिक्रान्तं वस्तु तत्-तथापि तज्जांतीयत्वलिङगावधृतसुखसाधनभावे भावान्तरेऽदि प्रवर्तन्त एव तदथिनः ।। [प्रयोजनस्य प्रवर्तकस्वाक्षेपसमाधाने] ननु ! प्रयोजनस्य प्रवर्तकत्वमयुक्तम् , सदसद्विकल्पाभ्यामनुपपत्तेः। सत्त्वे कर्णनासादिवत्-न तदर्था प्रवृत्तिः। असत्त्वे तु खपुष्पा दिवत् न तराम्-नैष दोषः-ईप्साजिहासाविषयीकृतस्य तस्य प्रवर्त * अर्थकामावपि हि पुरुषार्थवर्गपरिगणितौ ॥ + प्रयोजनस्य प्रवर्तकत्वं आक्षिप्य सामाधत्ते-यद्यपीत्यादिना। अस्यैव विवरणमुपरिष्टात् ॥ म-ख, तं-ख, क-ख, नु-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy