SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ दशममाह्निकम् 539 उपलब्ध्यनुपलब्धि'मात्रोपपत्तेः संशयो भवतीति व य॑ते। न चैवं सति सर्वत्रानाश्वास इति शङकनीयम्, यथानुभवं संशयाभ्युपगमात् । सर्वत्र च तदुत्पादकविशेषाग्रहण तत्स्मरणादिकारणसान्निध्यासंभवादिति ॥ ____ अत्रापि* पदत्रयेण एकेन वा पदेन लक्षणोपपादनं पूर्ववद्रष्टव्यम् । [सौन्रपदानां न पौनरूतथम् । ननु च ! उपलब्ध्यनुपलब्धी सदसतो; समान एवं धर्म इति पूर्वेण गतार्थत्वम् - नैतत् - पूर्वनिर्दिष्टस्योर्ध्वत्वादेर्धर्मस्य ज्ञेयस्थत्वात्, उप लब्ध्यनुपलब्ध्योश्च ज्ञातृस्थत्वात् ॥ अत एव च मानसमिम संशयमाचक्ष, न बाह्यर्धामसंबद्धसाधारणोलतादिधर्माधिगमाधीनसंशयवत् बाह्येन्द्रियजम् ॥ - [उपलब्ध्यनुपलब्ध्यव्यवस्थयोर्विशेषः ] नन च! उपलब्धित्वं अनुपलब्धित्वं वाऽत्र संशयकारणम् । तद्धि' न ज्ञातरि वर्तते, किन्तु बुद्धाविति कथमयं विशेषः-सत्यमेवम्"अस मानधर्मोऽप्युपलब्धितादिकः यदाश्रितः, तद्धि बोद्धरि वर्तते। अतो विशेषात् पृथगेव कथ्यते। यथा ह्यसाधारणतात्रयः, एवंप्रकारमेव च विशेषमाश्रित्य किंचित् पंचविधत्वं विपंच्यते ॥ परमार्ततस्तु सर्वत्रानुगतसंबन्धो दुष्परिहरः, विशेषस्मरणजन्यत्वा. - त्संशयस्य । विशेषाणां च येन सह पूर्व दर्शनमभूत , तस्मिन्ननु पलभ्य * ध्याख्यान इति शेषः॥ 1 ध्यदर्शन-ख, स-ख. 'न्नु-ख. व-ख, णात्-ख, तत्-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy