SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ 518 भ्यायमञ्जरी प्रत्यय इदानी किमालम्बनः? सोऽपि स्वावयवालम्बन इत्येवमबयवाव. यवनिरूपणे परमाणवः, पत्त्यश्वशमीशिशपादिस्थानीय वक्तव्याः। तेषां च तद्वत् ग्रहणमनुपपन्नं, अतीन्द्रियत्वादिति न तवालम्बनोऽवयविप्रत्ययः । तस्मादवयवी प्रत्यक्षग्राह्योऽस्तीति सिद्धम् ॥ - [परमाणूनां प्रमाणसिद्धत्वम् ] परमाणवोऽपि कार्यानु मानपरिनिश्चितनित्यनिरवयवस्वरूपाः सन्तीति पूर्वमेव समथितम् । अतो न षट्कयोगादिना सावयवत्वमेषाँ उपपादयितुं पार्यते। मूर्तत्वमप्यनित्यतायामप्रयोजकमिति दर्शयिष्यते ॥ __[शून्यवादे प्रमाणाभावः] अतः प्रमेयपर्यालीचनवर्त्मनाऽपि शून्यवादसमर्थने न सुशकम् । प्रमेयः विचारेsपि हि "प्रमाणवृत्तमेव परीक्ष्यते। अतश्च प्रमाणचर्चातों बिभ्यद्भिः प्रपलाय्य या प्रमेयकथावीथी तथागतैवलम्बिता तस्यामपि सैव' भीषणमुखी प्रमाणच चिकै वोपनता* || सर्वती विपदा मार्ग आदेशयितुमुद्यते । विधौ विधुरतां याते प्रपलाध्य क्व गम्यते ॥ , तस्मात् प्रमाणतोऽशक्य शक्ये वा वस्तुनिर्णय । एवंप्रायमयुक्तं व कुशकाशावलम्बनम् ॥ "एवं निष्फलमुत्सृथ्य शून्यवादबकव्रतम् । बाह्येनैवार्थजातेन व्यवहारो विधीयतत्म्॥ * प्रमाण तु अबाधित साधितम् । तेन प्रमेयमपि सिद्धत्येवेति नाक्यविनिरी करणसंभवः॥ निरूप्य-ख, चै-खः ___1 रो-ख, निष्प्र-ख, । यत्-ख, 'तेन-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy