SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ नवममाह्निकम् 517 व्यासज्य वर्तमानो हि न खल्ववयवान्तरैः। वर्तते, तदसंवित्तेः, किन्तु वर्तत एव सः॥ तथा चाहुः - 'वर्तत 'इति' ब्रूमः, अनाश्रितस्यानुपलंभात् ॥ वृत्तिरेवंविधाऽन्यत्र क्वदृष्टेति यदुच्यते । प्रत्यक्षदृष्ट एवार्थे दृष्टान्तान्वेषणेन किम् ॥ तस्मात् प्रत्यक्षत एवावायववृत्तेरवयविनः उपलब्धेः न तद्वत्तौ विकल्पानामवसरः॥ [अवयविग्राहकप्रमाणस्यानन्यथासिद्धत्वम् ] स्रक्सूत्रादिवृत्तिरपि तया दर्शनादभ्युपगता। तदियमवयविवृत्ति. रपोदशी दृश्यमाना किमिति नियते। न चावयविग्राहिणः प्रत्यक्षस्य कश्चिदप वादः समस्ति ॥. अर्दुष्टकारणोद्भुतं अनाविर्भूतबाधकम् । असन्दिग्धं च विज्ञानं कथं मिथ्येति कथ्यते ? न च सेना वन वदवयविग्रहणं अभिधातुमुचितम्, अबाधितत्वात्, सेनादौ बाधकसद्भावात् ? _[ सेनादिवैलक्षण्यं पटादेरवयविनः] - अपि च गजवाजिपदातिपीलुपलाशशिशपादिदर्शनस्य तत्र घटमानत्वात, तत्समवाये सेना वनादि प्रतीतिरुपपद्येतापि। इह तु किसमुदायविषयः पट प्रत्यय इति चिन्त्यम्। तन्तुससुदायालम्बन इति चेत्, तन्तु * व्यक्तिषु जातिवत् ॥ 1 एव-ख, राधः-च, 'दि-च. दि-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy