SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ पश्चममाहिकम् त्यपोहः। कश्चायमनपोहः ? कथं वाऽसौ न भवति ? अभवन् वा किमवशिष्यते ? इति सर्वमवाचकम् ॥ [अपोहस्य पदार्थत्वासंभवः ] प्रतिषेधवाचिमां च ननादिपदानां *का वार्ता-अत्र न भवतीति ? नेति कोऽर्थः? उपसर्गनिपातानां च कथमपोहविषयत्वम् ? आख्यातशब्दानां च पचतीत्यादीनामपोहो दुरुपपादः ॥ नाम्नामेव जातिशब्दानां अपोहविषयत्वमिष्यते, येषां भवन्तो जातिवाचित्वं, 'तद्वद्वाचित्व वा प्रतिपद्यन्त इति चेत् ततोऽन्येषां तहि का वार्ता ? बाह्यार्थवाचित्वे जातिशम्देषु को द्वेषः ? निरालम्बनत्वे, ज्ञानांशावलम्बनत्वे वा जातिशब्दानामपि तदेवास्तु, किमयोहवादप्रमादेन ? यथैव प्रतिमामात्रं वाक्यार्थ इति कल्पितः । पदार्थोऽपि तथैवास्तु 'किमपोहा'ग्रहेण वः॥ इत्यादिदूषणौदार्य अपोहे बहुदर्शितम् । अंतः शब्दार्थतामस्य वदेयुः सौगताः कथम् ?॥ - बौद्धैः भट्टोक्तदूषणोद्धारः -- [अपोहस्य विलक्षणस्वम् ] उच्यते-तदेतदविदितबौद्धसिद्धान्तानामभिधानम् ॥ * का वार्ता स्वय तैः अभावरूपार्थस्यैव बोधनात् ॥ + उपसर्गनिपाताख्यातानि हि अद्व्यवाचीनि । * बाह्यार्थवाचित्वे-विज्ञानातिरिक्तवस्तुवाचित्वे ॥ 8 एतदाह्निकस्यान्ते अयं पक्षः विचारितः ॥ 1 तद्वद्वाच्यत्वं-क, उप-ख, किमपोह-के.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy