SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ 499 नवममाह्निकम् गृहीतं यदि च ज्ञानं भवेदर्थप्रकाशकम् । धूमवद्दीपव'द्वेति वक्तव्यं, यदि धूमवत् ॥ भवेदर्थानुमेयत्वं तत्त्वयैव च दूषितम्। आकारद्वयसंवित्तिविरहान्न च दीपवत् ॥ घटं दो पेन पश्यामीत्यस्ति द्वितयवेदनम्। न तु ज्ञानेन विज्ञेयं जानामीति द्वयग्रहः ॥ . द्वयग्रहः ॥ . [स्वप्रकावस्त्वसंभवः ] यदपि. प्रकाशत्वात् ज्ञानस्य प्रदीपवत् पूर्व ग्रहणमुक्तम्-तदपिव्याख्येयम्-प्रकाशत्वादिति कोऽर्थः ? प्रकाशयतीति प्रकाशः, तस्य भावः प्रकाशत्वमिति-तत् चक्षुरादिभिरनैकान्तिकमुक्तमेव ॥ अथ प्रकाशन प्रकाशः, तहि प्रकाशत्वादिति असिद्धो हेतुः। न ह्यर्थ ग्रहणकाले बुद्धेः प्रकाशनमस्ति ॥ अथ प्रकाशशब्दो बोधपर्याय एव। प्रकाशत्वात 'बो'धरूपत्वादित्यर्थः, तदा साधन विकलो दृष्टान्तः, प्रदीपस्य बोधरूपत्वा. भावात् । अतश्च स्वसंवेदनपक्षो न युक्तियुक्तः, स्वतः प्रकाशस्य कस्य चिदप्यदृष्टत्वात् ॥ [स्वप्रकाशपदार्थस्वरूपम् ] नन् ! ज्ञानशब्ददीपाः त्रयः 'स्व'परप्रकाशा इत्याहुः-तदयुक्तम्शब्ददीपयोः स्वग्रहणेऽर्थप्रकाशने च सामनयन्तरसव्यपेक्षत्वात्। शब्दः * अयोधरूपस्याप्यर्थप्रकाशकत्वं दीपादेईष्टम् ॥ पंच-ख, ५ प्र-ख, न बो-च, __1 च्चे-ख, । प्रकाशाः स्व-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy