SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जरी लभ्यते इत्यन्वयव्यतिरेकाभ्यामपि ज्ञानाकारत्वमवगच्छामः । यदि च ज्ञानादर्थः पृथगवस्थितात्मा भवेत्, ज्ञानमन्तरेणाप्यसावुपलभ्येत ; न चैवमस्ति । तस्मादभेद एव ज्ञानार्थयोः । यदाह 'सहोपलम्भानियमादभेदो नीलतद्धियोः' इति ॥ 494 [ आकारस्य ज्ञानार्थमेलन कृतस्व निरासः ] न च * ज्ञानार्थसंसर्गधर्म आकारो भवितुमर्हति । यदि हि पृथगर्थ - मनाकारं, पृथक् ज्ञानमानाकारी उपलभ्य, संसृष्टयोर्ज्ञानयोराकारवत्ता मुपलभेमहि, तत इममाकारं संसगंधर्मं प्रतिपद्येमहि । न त्वयमस्ति क्रमः । अर्थरहितत्वेऽपि च स्मरणस्वप्नादिज्ञानानामाकारवत्त्वमस्तीत्युक्तम् । अतः कथं संसर्गधर्म आकार: ? [ अर्थाकाराणां कल्पितस्वमावश्यकम् ] अपि च नक्षत्रं तारका तिष्य इति कथमेकस्मिन्नर्थे परस्परविरुद्धलिङग समावेश: ? ॥ परिव्राजक कामुक कौलेयकानां च कथमेक एव वनितारूपोऽर्थः कुणप इति कामिनीति भक्ष्यम् इति च प्रतिभासत्रितयविषयतामनुभवेत् ? ॥ दारा इति कथमेकैव स्त्रीव्यक्तिः पुंवचनबहुवचनविषयतां यायात् ? || षण्णगरीति च कथं बहनामन्य लिङगानामेकता स्त्रीलिङगता च भवेत् ? ॥ * आकारः ॥ 1 ज्ञानस्य, ना-ख, अर्थस्य च यः संसर्गः परस्पराभिमुखीभवनम्, तत्कृतः 2 वश्व - ख. -
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy