SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ नवममाह्निकम् 491 [ ज्ञानस्य विषयसंबन्धासाकारत्वम् ] , इतश्च साकारं ज्ञानम्, आकारवत्तामन्तरेणास्य प्रतिकर्मव्यवस्थानु. पपत्तेः। कल्पयित्वाऽपि बाह्यमर्थम् अवश्यमाकारवत्ता विज्ञानस्य विषयनियमसिद्धये वक्तव्या। नीलज्ञानं हीदं अनेकसन्निधाने समुपजायमानं कथमखिलतदितरपदार्थपरिहारेण केवलनीला लम्बन तामवलम्बेत.? बोधस्वभावतायाः सर्वान प्रत्यविशिष्टत्वात । प्रवत्तिरपि प्रेक्षापूर्वकारिणां कथं तदेकविषयैव स्यात् । न च नीलजनित त्वकृत .एष तदधिगमनियम इति कथयितुमुचितम् , आलोकलोचनादिकारकान्तरजनितत्वस्यापि भावेन तद्विषयत्वप्रसङगात् । अतो *नीलाकारतव नीलविषयत्वव्यवस्थाहेतुः: न निमित्तान्तरम् । आह च 'तंत्रानुभवमात्रेण ज्ञानस्य सदशात्मनः । भाव्यतेऽनात्मना। येन प्रतिकर्म विभज्यते' इति ॥ ... [ज्ञानस्यैव प्रमाणत्वं फलत्वं च ] अत एव आकारग्रहणमेवातिशयमाश्रित्य तमबर्थसमर्थने सति साध. कतमं ज्ञानमेव प्रमाणं भविष्यति। अपरथा कारकातिशयदर्शनाभावे तत्तत्साधकतमत्वस्य दुरुपपादत्वात्। साकारज्ञानसाक्षी च लौकिकोऽपि दृश्यते व्यवहारः । एवं च वक्तारो भवन्ति लौकिकाः, 'नीलोऽर्थोऽयं, यतोऽत्र 'तदा कारं ज्ञानमुत्पन्नम्', इति। तेन प्रतिकर्मनियमान्यथानुपपत्तेः अवश्यं साकारमेव ज्ञानम् ॥ * यदा च ज्ञानमेवार्थाकारं जातम्, तर्हि अर्थः प्रत्येकं मा स्तु ॥ * अनात्मना-ज्ञानातिरिक्तेन ॥ * यद्यपि बौद्धाः निराकारज्ञानवादिनः, परन्तु 'अर्थे सति च साकारं निराकार तदत्यये' इत्युक्तेः, सांख्यमतेऽन्तःकरणस्य विषयाकारप्राप्तिवत्, ज्ञानस्य अर्थाकार 1 नुलग्न-ख, 'त्वेनार्थ-ख, व्यं ते-ख. नीला-ग,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy