SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ 488 न्यायमञ्जरी [ विज्ञानाद्वैतसमर्थनम् ] ननु ! प्रत्यक्षादिना प्रमाणेन परस्परविसदृशपदार्थस्वरूपसंवेदनस्य दशितत्वात् कथं विज्ञानस्यायनवमासः, अर्थाभावे तत्स्वरूपानुपपत्तेः । ग्राह्यग्रहणं हि नाम विज्ञानं भवति, 'न *ग्रहण' ग्रहणमिति ॥ उच्यते-इदं तावत्परीक्ष्यताम् । यदेतत् प्रत्यक्षविज्ञानं 'नीलमिदम्' 'पीतमिदम्' इत्युत्पद्यते, तत्र किमेक आकारः प्रकाशते, उत द्वितयः मिति ॥ [ आकारद्वयानुपलभः] यदि द्वितयमवभाति अयमर्थो नीलम, इदं तज्ज्ञानमिति, तत किमत्र विचार्यते, जितं भवद्भिः। जितस्य यदापद्यते तदस्मासु विधीयताम् ॥ अथ एक एवाय'माकारः प्रथते, तहस्ति विचारावसरः। कस्या यमाकारः, किमर्थस्य, किं ज्ञानस्येति । स चैवं विचार्यमाण. आकार: यद्यर्थस्येति तद्भवन्तो जेष्यन्ति। ज्ञानाकारपक्षे तु वयं जेष्याम इति ॥ [ज्ञानस्यावर्जनीयस्वम् ] किं तावदत्र युक्तम्। ज्ञानस्यायमाकार इति । कुतः ? कल्पना 'तावदिहाल्पीयसीति। अर्थाकारपक्षे हि अर्थस्य जडात्मनः प्रकाशा * स्वप्रकाशज्ञानमात्रमिस्यर्थः। निर्विषयस्य कथं ज्ञानत्वमित्यर्थः ।। परन्तु आकारद्वयानुपलंभान भवतां विजयः॥ 1 न-ख, ३ व-ख, ३ भवति ह्य-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy