SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ 486 - न्यायमञ्जरी इति-तदापि ब्रह्म *सुभिक्षमत्यन्तमलौकिकम्। 'एक'तरस्य ब्रह्मणः काल्पनिकत्वात्। अकाल्पनिकत्वे वा कथमद्वैतवादः । तस्मात् कृत. मनेन शब्दब्रह्मणा । स्वस्ति परस्मै ब्रह्मणे भूयात् ॥ अविद्यामायाविनिर्मितविविध भेदप्रथनकल्पश्च सत्ताद्वैतदूषणावसर एव निवारित इति शब्दाद्वैतमपि तद्वदसमंजस मिति सिद्धम् ॥ [जगतः ब्रह्मोपादानस्वनिरासः] एतेन परमात्मोपादानत्वमपि प्रत्युक्तम्। परमात्मनो निसर्गः निर्मलस्य एवंप्रायकलुषविकारकारणत्वानुपपत्तेः ॥ असत्यमेव विकारजातं अविद्यातः परमात्मनि विभातीत्येतदपि दूषितम्। अतः सर्वथा नाद्वैतपक्षः कश्चिदनवद्यः ॥ [ ऐकात्म्यवादेऽनुपपत्तयः] . अथ सर्वप्राणिनामेक एवात्मा, न नानात्मानः-इतीदृशमुच्यतेतदप्यप्रमाणकम्-एकस्मिन् सुखिनि न सर्वे सुखिनः, एकस्मिन् दुःखिते न सर्वे दुःखिताः इति व्यवस्थादर्शनात् । आत्मपरव्यवहारस्य च सर्वजनप्रतीतिसिद्धस्य दुरपह्नवत्वात् । अन्यदृष्टे च सुखदुःखसाधने वस्तुनि स्मरणानुसन्धानपूर्वकेच्छाद्वेषादिकार्यजातस्यान्य त्रा'नुपलम्भात् । एक स्मिश्च वीतरागे मोक्षमासादितवति संसारिणामन्येषामानन्त्यदर्शनात् ॥ * सुभिक्षम्-इति नर्मोक्तिः ॥ परे ब्रह्म एकमेवेति नाद्वैतहानिः इत्यपि न-तर्हि 'द्वे ब्रह्मणी' इति कथनमयुक्तं स्यात् ॥ * अयमेव ब्रह्मपरिणामवादः भर्तृप्रपञ्चादिसंमतः शंकराचार्यादिदूषितश्च ॥ 1 इ-च, घ, प्र-ख, ३ म-ख, था-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy