SearchBrowseAboutContactDonate
Page Preview
Page 505
Loading...
Download File
Download File
Page Text
________________ 472 न्यायमञ्जरी [अभेदे न श्रुतिः प्रमाणम् ] . यस्तु आगमः पठितः ‘एकमेवाद्वितीयम्' 'नेह नानास्ति किंचन इत्यादिः-*तस्यार्थवादत्वान्न यथाश्रुत एवार्थो ग्रहीतव्यः ॥ [अर्थवादानां सर्वेषां न स्वार्थे प्रामाण्यम् ] . ननु ! सिद्धेऽप्यर्थे वेदस्य प्रामाण्यमभ्युपगतमेव भवद्भिः-बाढमभ्युपगतम्। किन्तु 'धूम एवाग्नेदिवा ददृशे नाचिः' इत्येवमादीनां प्रत्यक्षा. दिविरुद्धार्थाभिधायिनामर्थवादानां मुख्या वृत्तिमपहाय गौण्यापि वृत्त्या व्याख्यानमाश्रितम् । एवमि द'मपि वचनं इतरप्रमाण विरुद्धमर्थम भिदधत् अन्यथा व्याख्यायते ॥ . ये तु प्रमाणान्तर विरुद्धार्थानुवादिनो न भवन्ति अर्थवादाः, तेषामस्तु स्वरूपे प्रामाण्यं 'वायुर्वं क्षेपिष्ठा देवता' इत्येवमादीनाम् ॥ तस्मात् सुखदुःखावस्थाभेदेऽपि नावस्थातुरात्मनो भेदः, देहेन्द्रियादि नानात्वेऽपि वा न तस्य नानात्वमित्येवं यथाकथंचिदयमर्थवादो योज. नीयः। अभेदोपदेशी तु तत्परः शब्दः विधिरूप इह नास्त्येव। एव. मागमबलादपि नाद्वैतसिद्धिः ।। [अविद्यास्वरूपाचनुपपत्तिः] यत्पुनः अविद्यादिभेदचोद्यमाशङकयाशङकयपरिहृतम्-तत्राशङका साधीयसी। समाधानं तु न पेशलम् । तत्त्वान्यत्वाभ्यामनिर्वचनीयेयः मविद्येति कोऽर्थः ? * जीवे परमात्मतौल्यबोधनायार्थवादः । तौल्यं च स्वतः निर्दु:खत्वादिना ।। + पूर्वसंपुटे 676तमपुटे ॥ 1 दं विरुद्ध-च, णा-ख, वा-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy