SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ 471 नवममाह्निकम् [प्रत्यक्षं भेदाभेदोभयविषयकम् ] यदप्युक्तं 'आहुविधातृ प्रत्यक्षं, न निषेद्धृ' इति–तदप्यसाधु'विधातृ' इति कोऽर्थः ? इदमपि वस्तुस्वरूपं गृह्णाति नान्यरूपं निषेधति। प्रत्यक्षमिति चेत्-मैव म्-ज्ञानं तहि न तद्भवेत् ॥ - अन्यरूपनिषेधमन्तरेण तत्स्वरूपपरिच्छेदस्याप्यसम्पत्तेः। पीता दिव्यवच्छिन्नं हि नीलं नीलमिति गृहीतं भवति, नेतरथा। तथा चाह 'तत् परिच्छि नत्ति, अन्यव्यवच्छिनत्ति' इति ॥ भाववदभावमपि गृहीतुं प्रभवति प्रत्यक्षमिति च साधितमस्माभिरेवैतत् । · तस्मादितरेतरविविक्तपदार्थस्वरूपग्राहित्वान्नाभेदविषयंप्रत्यक्षम् ॥ . [शब्दानुमानयोः भेदावलम्बनत्वम् ] शब्दानुमानयोस्तु संबन्धग्रहणाधीनस्वविषयव्यापारयोः भेदमन्तरेण* स्वरूपमेव नावकल्पत इति तावुभावपि भेदविषयावेव। विशेष.विषयत्वाभावेऽपि लिङगसामान्यस्य तदितरविलक्षणस्य परिच्छेदात् भेदविषयमनुमानम् ॥ शब्दस्य तु पदात्मनः तद्वदादिवाच्यभेदरूपस्य तु परस्परोपरक्तपदार्थपुंजस्वभावः, इतरपदार्थविशेषितान्यतमपदार्थरूपो वा वाक्यार्थी विषय इति पूर्वमेव निरूपितम्। अतः सर्वथा न भेदस्य प्रमाण'- बाधितत्वम् ॥ ___नाप्यभेदग्राहिी किंचन प्रमाणमस्ति यथोक्तेनैव न्यायेन ॥ . * संबन्धः किल व्यत्योरेव, न सामान्ययोः ॥ * अभेदेत्यत्र केवलेत्यादिः ॥ म्-ख, न त्व-ख, ३ दादिवा-ख, णा-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy