SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ 470 भ्यायमञ्जरी [ भैदस्य प्रत्यक्षत्वम् ] यत्तावत् भेदस्य 'परापेक्षत्वात् अक्षजज्ञानगम्यता नास्तीति-तदयुक्तम्-अभेदस्य सुतरां परापेक्षत्वात् । मृत्पिण्डात्प्रभृति घटकर्परचूर्णपर्यन्तकार्यपरम्परापरिच्छेदे तदनुगतमृदूपताग्रहणे च सति मृदस्तदभिन्न रूपत्वमवधा र्येत, नान्यथा ॥ "भिक्षवस्त्वाचक्षते चाक्षुषं व्यावृत्तस्वलक्षगग्राहि, नाभेदविषये, अभेदस्य परापेक्षत्वादिति || [अभेदस्य भेदाधीनत्वम् ] अयमस्मादन्य इतीयं परापेक्षा प्रतीतिरिति चेत्-अयमस्मिन्ननुस्यूत इतीयमपि परापेक्षव॥ . . . तदत्र भवान् भिक्षवश्च द्वापि दुर्ग्रहोपहतौ। भेदाभेद ग्रहणनिपुण मक्षजमिति परिक्षितमेतद्विस्तरतः सामान्यचिन्तायाम्। अङगुलिचतुष्टयं हि प्रतिभासमानमितरेतरविविक्तरूपमप्यनुगतरूपमपि प्रकाशत इत्युक्तम् ॥ व्यावृत्तिर नुवृत्तिर्वा परापेक्षाऽस्तु वस्तुषु । असङकीर्णस्वभावास्तु भावा भान्त्यक्षबुद्धिषु ।। *अभेदो हि भेदनिराकरणरूपः ॥ + भिक्षवः-बौद्धाः॥ * देशान्तरकालान्तरव्यक्तीनां भानस्यावश्यकत्वात् ।। $ स्वरूपेण भासमाना इति यावत् ॥ 1 प-ख. ता-ख, ३ भेदस्य-च, भ-खः
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy