SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ . 17 पञ्चममाह्निकम् [जातिवादे नोक्तदोषः] भवत्पक्षेऽपि सामान्यमात्रवाचित्वाविशेषात् पर्यायत्वं समानो दोष इति चेत्-न-सामान्यानां विधिरूपत्वात् परस्पर विरहित स्वभावतया नानात्वावगमात् । *अपोहस्तु अभाव मात्ररूपाविशेषात् न परस्परं भिद्यते॥ . [अपोहानामनुगतत्वासंभवः] ___कर्कादिशाब लेयाद्याधारभेदादपोहभेद इति चेत्-न-तेषामाधारत्वस्य निरस्तत्वात् । आधारभेदेन वा तद्भेदाभ्युपगमे प्रतिस्वलक्षणं अपोह'भेद प्रसङगः। ततश्च सामान्यात्मताऽस्य हीयेत ॥ .. [अपोहभेदस्यौपाधिकत्वमेव स्यात् ] अथ अपोह्यभेदेनापोहभेदमवधार्य पर्यायता पराणुद्यते तदप्यसारम्—'तदाप्यपोह्य- भेदाभेदो' न पर्यायत्वमपहन्ति । भाक्तो ह्यसौ न मुख्यः ॥ . . [अपोह्यभेदेनापोहभेदो दुरुपपादः ] न चापोह्यभेदाढ़ेदोऽपि अपोहस्यावकल्पते। यो हि संभाव्यमानसंसाराधारैरपि न भेत्तुं पार्यते, स दूरवर्तिभिरलब्धसम्बन्धैरति बारि पोह्यः कथं भिद्येत? * भावो हि स्वस्वरूपेण गृह्येत नाभावः ; प्रतिव्योग्यनुयोगिग्रहणसापेक्षत्वात् .' अवावस्य, तन्मते तुच्छत्वाञ्च ॥ अपोहानां न स्वतो भेदः, किन्त्वपोह्यानां भेदादेवेति कथनात् ॥ अनुपदमेव, (पुट. 15) अपोहानामाश्रयानुपपत्तिः वर्णिता ॥ 1 संकरविरहित-क, ' रूपविशेषात्-ख, तद्भद-ख, • भवनपोह्य-ख, भेदाभेदे-क, तेंदो-ख, . बायैः कथं-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy