SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ नवममाह्निकम् 455 स्संयोगः। न च तदानीमसौ सन्नपि सुखदुःखजानादिजन्मनि व्याप्रियते । एवं धर्माधमौं सन्तावपि फलपनाक्षिपन्तौ किं करिष्यत इति फलत उच्छिन्नीवेव भवतः। तस्मानवानामात्मगुणानामुच्छेदोऽपवर्ग इत्यविरुद्धम् ॥ एवं प्रवृत्त्यनुबन्धस्यापि बन्धहेतोरभावान्न दुर्गमोऽपवर्गः ॥ [ज्ञानकर्मसमुच्चयवादः] .. अपरे पुनराहुः-कर्मफलानां शास्त्रतः कार्यकारणभावनियमावगते: शमसन्तोषशीतातपादिद्वारकसुखदुःखमात्रोपपादनेन कर्मपरिक्षयानुपपत्तेः, योगद्धर्या च. दीर्घकालावधिसुखदुःखोपभोगस्य सकृदेव संपादयितुमशक्य त्वात् · ज्ञानाग्निना च दाहे तत्कर्मोपदेशिवैदिकवचनसार्था नर्थक्यप्रसङगात्, अदत्तफलस्य कर्मणोऽनुपरमात् , अवस्थानपक्षे चिरमप्युषित्वा कुसूलावस्थितबीजवत् कालान्तरेणापि तत्फलाक्षेपप्रसङगात् अवश्यं स्वफलोपभोगद्वारक एव कर्मक्षयो वाच्यः ॥ . न चानिर्मोक्ष आंशङालनीयः, 'ततश्चि रादपि तत्सिद्धिसंभवात् । तथा च मुमुक्षुनित्यनैमित्तिकं कर्मावश्यमनुतिष्ठेत् , अननुतिष्ठन् प्रत्यवेयादिति तत्कुतोऽस्य बन्धः स्यात् । काम्यं निषिद्धं च कर्म स्वर्गनरककारि विस्पष्टमेव बन्धसाधनमिति तत्परिहरेदेवेत्येवं तावदुत्तरोऽयं न कर्म संचयः प्रवर्तते । तदाह ..'नित्यनैमित्तिके कुर्यात् प्रत्यवायजिहासया । . .. मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः' इति ॥ ___ * अयमेव सिद्धान्त इति वक्ष्यति। वस्तुतस्तु, फलादानस्य पक्षद्वयेऽपि समानस्वात् , धर्माधर्मयोस्तथैवावस्थानकथनमर्थहीनम् ॥ - 1 मा -च, 2 श्चि-ख, ३ सं-च, क्षयसं-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy