SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ नवममाह्निकम् 443 कामं चिरं विजित्यापि क्रोधं वा लोभमेव वा । पुनर्गच्छन् व शे तेषां लोकः प्रायेण दृश्यते ॥ तथाहि-चिरमपि त पसि नियमितमतिरपि अविजितविषमशरविकृतिः तनुपवनापनीतवसनकामिनीस्तनजघनदर्शनादेव वशं विश्वामित्रः कुसुमधन्वनो गत इति श्रूयते ॥ [रागविवृद्धि हेतव एवाधिकाः ] . अलमाख्यायिकया। अद्यत्वेऽप्येवं शतशो दृश्यत इति दुरुच्छेदा दोषाः। 'वीतरागजन्मादर्शनात' इति च विचारितमात्मपरीक्षायाम् । अवियुक्त एव दोषैर्जन्तुर्जायत इति दोषविवृद्धिहेतवश्च रूपादयो विषयाः। ते कथमिव स्वकर्मण्युदासते ॥ .. ताम्बूलं कुसुमसुगन्धयस्समोराः सौधेष प्रतिफलिताः शशाङकभासः। .. बाचश्च प्रणयनवामृतद्रवाः दूतीनां दधति न कस्य रागवृद्धिम् ॥ .. अपि च मुग्धस्मितसुघाधौतमधुरालापशालिना। मुखेन 'क्ष्मलाक्षीनां कस्य नाक्षिप्यते मनः ॥ . इत्येवं *निद तानुपशमादपि स्थित एवं क्लेशानुबन्धः ॥ [प्रवृत्तेरपि दुस्त्यजस्वम् ] प्रवृत्त्यनुबन्धः खल्वपि * निदानम्- विषयवासनाः ॥ 1 श- ख म -च
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy