SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ 436 न्यायमञ्जरी [ केवलदुःखनिवृत्तरपि पुरुषार्थत्वम् ] यदुक्तं 'तादृशो मोक्षः प्रेक्षावतां प्रयत्नविषयो न भवतीति-तदपि न सांप्रतम्-प्रयोजनानुसारेण प्रमाणव्यवस्थानुपपत्तेः । न हि प्रयोजनानुवति प्रमाणं भवितुमर्हति ॥ यदि निरानन्दो मोक्षः प्रेक्षावतां न हचिरः-काम मा भूत -न .. स्वप्रमाणकमानन्दं त्वत्र कल्पयितुं शक्नुमः ॥ [ सुखरहितस्यापि मोक्षस्योपादेयत्वम् ] न च सत्मिना साधूनामनभिमत एव तथाविधो मोक्षः। न च. तदवाप्तये न प्रयतन्ते । ते ह्येवं विवेचयन्ति । दुःख संस्पर्शशून्य शाश्वतिक सुखसंभोगासंभवात्, दुःखस्य चावस्य हातंव्यत्वात् , विवेकहानस्य चाशक्यत्वात्, विषमधुनी इवैकपात्रे पतिते उभे अपि सुखदुःखे त्यज्यतामिति । अतश्च संसारान्मोक्षः श्रेयान , यत्रायमियान तिदुस्सहो' दुःखप्रबन्धोऽवलुप्यते, वरमियती कादाचित्को सुखकणिका त्यक्ता, न तस्याः कृते दुःखभार इयानूढ इति । तस्मान्न सुखोपभोगात्मको मोक्ष* इति ॥ [जागति सुखमेव भारतीति बौद्धपक्षः ] ___ अन्यस्त्वाह-तिष्ठतु तावन्मोक्षः! संसारेऽपि न सुखं नाम किंचि. दस्तीति सर्व एवायं दुखाभावमात्रे सुःखव्यवहारः। तथा हि तृषा शुष्यत्यास्ये पिबति सलिलं स्वादु सुरभि क्षुधार्तस्मन् शालीन् कबलयति 'मांस्पा कवलितान् । *अन्यथा मोक्षोऽपि स्वर्गादिवत् भोगरूपः स्यात् ॥ 1 निरान दो-ख शे-ख ३ ति-ख संपा-ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy