SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ 426 न्यायमञ्जरी पभोगयोग्य'तां प्रतिपद्यते। अनियतफलं तु चित्रादि कैश्चिदुक्तम् । तच्च युक्तमयुक्तमिति वा तत्रैव परीक्षितम् ॥ [निषिद्धफलविचारः] निषिद्धस्य तु कर्मणः सर्वस्यैव प्रायेण परलोक एव फलम् । परदाराभिमर्षणादौ हि क्रियाफलं सुरतसुखादि सद्यः फलम्। निषेधविधिफलं तु नरकपतनं पारलौकिकम्। स्वर्गवन्नरकस्यापि निरतिशयदुःखा- . त्मनः, तदन्यथाऽनुपपत्तिपरिकल्पितदेशस्त्रमावस्य वा एतच्छरोरानुप भोगयोग्यत्वात्॥ तीव्र वेगनिर्वृत्तं तु कर्म विहितं इतरद्वा प्रत्यासन्नविपाकं इहैव. भवति, *नन्दीश्वरनहुषयोरिवेत्यागमविदः ॥ चोरब्रह्मघ्नादयश्च केचित् प्रत्यासन्नप्रत्यवायाः प्रायेण दृश्यन्त एवे. त्येवमेषां विचित्रः कर्मणां विपाकः ॥ [कर्मणां फलप्रदत्वप्रकारः] | यदपि चोच्यते-कर्मकाले फलं नास्ति, फलकाले कर्म नास्ति । कालान्तरे च फलस्यान्यत् प्रत्यक्षं कारणमुपलभ्यते सेवादिकमिति–तदपि पूर्व परिहृतम्। कर्मणां विनाशेऽपि तज्जनितस्य आत्मसंस्कारस्य धर्माधर्मशब्दवाच्यस्य भावात्। दृष्टस्य च सेवादेः कारणस्य व्यभिचारात अदृष्टकल्पनाया अवश्यंभावित्वात् ॥ * नन्दी नामकः तीव्रतपःफलतया तदैव गाणापस्यस्थानमवाप। एवं नहुषः तीव्रपापफलतया क्षणादेव स्वर्गाद्रष्टः। तथा हि श्रूयते-'अत्युत्कटः पुण्यपापैरिहैव फलमश्नुते' इति ॥ 1 ग्य-ख. यो-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy