SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 12 न्यायमञ्जरी 'एकप्रत्यवमर्शस्य हेतुत्वाद्धीरभेदिनी। एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता' इति ।। तस्मादौपाधिकत्वादनुवृत्तबुद्धः न सामान्यं किंचि वास्तव'म स्तीति ।। [अतिरिक्तसामान्याभावेऽप्यनुमानशब्दयोः प्रवृत्तियुज्यते ] .. तत्राह - अनिष्यमाणे सामान्य ननु शब्दानुमानयोः । कथं प्रवृत्तिः *सम्बन्धग्रहणाधीनजन्मनोः ।। न हि व्यक्तिषु सम्बन्धः गृहीतुमिह शक्यते । स हि व्यक्तिषु गृह्येत सर्वास्वेकत्र वा क्वचित् ।। न सर्वासु ; देशकालादिभेदेन तदानन्त्यादशंक्यत्वात्। नैकस्यां; व्यभिचारात्। ततोऽन्यत्रापि स शब्दः प्रवर्तमानो दृश्यते। अगृहीतसम्बन्धे च न शब्दलिङगे प्रतीतिमुत्पादयितुमुत्सहेते। -उच्यते-स्यादेतदेवं, यदि प्रत्यक्षविषये स्वसक्षणे शब्दलिङगयो प्रवृत्तिः स्यात् ।। [शब्दानुमानयोरवस्तुविषयत्वम् ] . ननु ! प्रत्यक्षविषये तयोर्वृत्तावनिष्यमाणायां अनवस्थादिदोषोपघातादप्रवृत्तिरेव स्यात् – मैवं वोचः-कथमसकृदभिहितमपि (पूर्वसंपुटे 88 पुटे) न बुद्ध्यसे ? * सम्बन्धः-अनुमितौ व्याप्त्याख्यः, शब्दे शक्त्याख्यः ।। । यस्यां व्यक्तौ शक्तिंग्रहः, व्याप्तिग्रहो वा तदितरव्यक्ती वा शब्दानुमानयोः प्रवृत्तिदर्शनात् । * अनवस्थादीत्यादिना-तन्मूलकशक्तिग्रहव्याप्तिग्रहासंभवः ग्राह्यः ।। 1 द-घ ३ यादिषु-ध येन-क.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy