SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ __11 पञ्चममाह्निकम् [अनुवृत्तबुद्धेरौपाधिकत्वम् ] ' 'कः पुनरसावुपाधिरिति चेत् - एकार्थक्रियाकारित्वमिति ब्रूमः ।। यदेव वाहदोहादि* कार्यमेकेनं ज न्यते । गोपिण्डेन, तदेवान्यः इति तेष्वनुवृत्तधीः ।। - [अननुगतस्याप्यनुगतप्रतीतिजनकत्वमस्त्येव ] ननु ! प्रतिव्यक्ति कार्यो भिन्नमेव - सत्यम् - भेद बुध्यभावाच' तदेकमित्युपचर्यते ।। * कर्कादिकार्यादन्यत्वं यथा ह्येतस्य दृश्यते । न तथा खण्डकार्यस्य मुण्डकार्याद्विभिन्नता ।। ननु ! तथा मा भूत। न त्वभिन्न व खण्डमुण्डयोः कार्यम् । 'बाढम्। 'दर्शनमेव तर्हि तयोरेकं भविष्यति; तच्चाभिन्नम् ॥ [ एकाकारानुव्यवसायजनकत्वमेवानुगतव्यवहारनियामकम् ] नन् ! दर्शनमपि प्रतिव्यक्ति भिन्नमेव। सत्यम् ! स्वपृष्ठभावि प्रत्यवमख्यिकार्यक्यादेकमित्युच्यते । यथैव शाबलेयादिपिण्डदर्शने "सति गौरि त्यनन्तरमवमर्शः, तथैव बाहुलेयपिण्डदर्शनेऽपि गौरित्येवा वमर्श इति तदेकत्वमुच्यते । तदुक्तम् (प्र. वा. 1-110) . . * गोविशेषेण अनडुहा वाहः, धेन्वा दोहः ॥ कार्य भिन्नम्-कार्यस्वरूपं ह्यननुगतमेव । कथं तेनानुगतधीः? खण्डः - खण्डशृङ्गः गौः, मुण्डः-शृङ्गरहिता गौ:- गवाश्वयोः यथा कार्यभेदः, न तथा खण्डमुण्डयोः ॥ तथा अश्वकार्यात् गोकार्यस्य मा स्वभेदः। खण्डमुण्डयोरपि कार्य भिन्नमेव हि। कथं तबँक्यव्यवहार इत्याक्षेपाशयः ॥ • दर्शनं-ज्ञानं एकरूपमेव खलु ॥ 1 यः-घ - बुद्धिभयात्-ख ३ व न-क द-ख - sपि-ख 'त्येवा-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy