SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ 10 . न्यायमञ्जरी येष्वनुगतं, तेषु बुद्धयाऽननुसन्धीयमानेषु तद्वत्तिसामान्यग्रहणासंभवात् । न चानुसन्धानसामर्थ्य बुद्धरस्ति* || अत एव न ते सम्यगध्यक्षजज्ञानवेदिनः। अभेदवृत्ति प्रत्यक्षं आहुरद्वैतवाग्छया || तस्मात् भेदाविषयत्वात् प्रत्यक्षस्य न तद्ग'म्य सामान्यम् ।। [ अनुवृत्तप्रतीतीनां विकल्परूपत्वम् ] ननु ! एवमपलूयमाने सामान्ये गौगौरिति शाबलेयादिषु योऽयमनु वृत्तः प्रत्ययः, स कथं समर्थयिष्यते ? ___ उक्तमत्र (पूर्वसंपुटे 240 पुटे)-विकल्पमात्रमेष प्रत्ययः। विकल्पाश्च नार्थाधीनजन्मान इति । तथा च परपरिकल्पितेषु सत्तादिसामान्येष्वपि *सामान्यमित्यनुवृत्तविकल्पाः प्रवर्तन्त एव । न च सामान्येषु सामान्यान्तराणि संभवन्ति ; 'निस्सामान्यानि सामान्यानि' इत्यभ्युपगमात् ।। औपाधिक 'एष सामान्येष्वनुगतविकल्प इति चेत् - आयुप्मन् ! गवादिष्वपि °कं चिदुपाधि'विशेष' मवलम्ब्य गौगौरित्यनुस्यूतबिकल्पो भविष्यति ।। * ज्ञानस्य स्वलक्षणमात्रग्रहणसमर्थत्वादिति हेतुरूह्यः ।। ये अद्वैतवान्छया प्रस्यक्षं सामान्यविषयकमाहुः, ते प्रत्यक्षस्वरूपं न सम्यग्जा नन्तीति भावः । अधिकं पूर्वसंपुटे 251 पुटे द्रष्टव्यम् । . सत्ताद्रव्यत्वापृथिवीत्वदिषु, घटत्वादिषु व्याप्यव्यापकभावाना पनेस्षु च जातिषु 'जातिः' इत्यनुगतव्यवहारे सत्यपि न हि तत्र जातित्वं नाम अनुगता काचिजातिरंगीक्रियते ; प्रकृते पि तथैव ॥ ६ औंपाधिकः-नित्यत्वे सत्यनेकसमवेतत्वादिरत्र उपाधिः । स च नानुगतः॥ • कं चिदिति-अन्ततः बुद्धि विशेषविषयत्वादिरेव उपाधिः ॥ 1 तं-ख 2 सामान्यानि-ख एषु-ख लेश-ग.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy