SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पञ्चममाह्निकम् ., तदेव सामान्यं, स एव विशेषः, तदेवक, तदेव नाना, तदेव नित्यं, तदेवानित्यं, तदेवास्ति, तदेव नास्ति इति जनोच्छिष्ट मिदमुच्यते । उच्यमानमपि न शोभते दृष्टत्वान्न विरोधश्चेत् न तथा तदवेदनात् । __ *उक्तं हि नानुवृत्तार्थग्राहिणी नेत्रधीरिति ॥ विचित्र विकल्प प्रबन्धविप्रलुब्धबुद्धयः खल्वेवं मन्यन्ते। भवन्तु ते । न त्वेकं वस्तु बहुरूपं भवितुमर्हति ॥ . [ वस्तूनामद्ध्यात्मकत्वम् ] एकं हि वस्तुनो रूपं, इतरत् कल्पनामयम् । नानुवत्त विकल्पेषु विलंभ उचितः सताम ।। द्रिागितो ह्यन्यसंस्पर्शनरपेक्ष्येण दृश्यते । स्वलक्षणं, अतो भदः तात्त्विकोऽनुगमो मृषा ।। : दृढादृढत्वमक्षुण्णमपरीक्ष्यैव संविदाम् । द्वयप्रतीतिमात्रेण द्वयाऽभ्युपगमो भ्रमः ।। *न नेति प्रत्ययादेव मिथ्यात्वं केवलं धियाम् । किन्तु युक्तिपरीक्षापि कर्तव्या सूक्ष्मदर्शिभिः । _[ निर्विकल्पकं न यात्मकंगोचरम् ] न चैकं शबलं वस्तु निर्विकल्पकगोचरः । व्यक्त्यन्तरानुसन्धानाद्विनाऽनुगमधीः कुतः ।। * उक्तं-पूर्वसंपुटे 251 पुटे द्रष्टव्यम् ।। इतः-विकल्पात् प्रागेव प्रत्यक्षण व्यावृत्तं स्वलक्षणमात्रं गृह्यते। तदेव तात्त्विकम् । अधिकं पूर्वसंपुट एव द्रष्टव्यम् ॥ * नेति प्रत्ययादेव मिथात्वमिति न। यत्रकस्मात् बाधकप्रत्ययो नोत्पनः, तत्र तस्य सत्यत्वप्रसंगात् ।। शबलं-संकीर्ण-यात्मकमिति यावत् ॥ 1 नेति चादृष्ट- ख न- घ3 कल्पन- खतं-क.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy