SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ 413 अष्टममा हिकम् [प्रवृत्तिपरीक्षा प्रवृत्तिबुद्धिशरीरारभ्भः ॥ १-२-२७॥ वागिति वर्णात्मकशब्दकारणसंयोगायुच्यते, नेन्द्रियमिति* व्याख्यातम्। बुद्धि रिति भन इहोच्यते, नोपलब्धिः। शरीरं प्रसिद्धम् । तेषां आरम्भः व्यापारः, 'ते' आरम्भ इति सर्वथा तदीयक्रिया प्रवृत्तिरित्युच्यते ॥ [पापरूपा प्रवृत्तिः] सात दिविधा पुण्या पापिका च। तत्र पापिका वाचा चतुविधा, मनसा त्रिविधा, शरीरेण त्रिविधैवेति दशविधा ॥ वाचा प्रवृत्तिस्तत्र अनूतपरुषसूचनासम्बद्धवचनल्या चतुविधा ॥ परद्रोहपरद्रव्याभिलाषनास्तिक्यानुध्यानरूपा त्रिविधा मनसा प्रवृत्तिः ॥ - हिंसास्ले प्रतिषिद्ध मैथुनाचरणरूपा त्रिविधा शरीरेण प्रवृत्तिः। मैथन ग्रहणं एवं त्रकारसुरापाना'धुपलक्षणार्थम्। सेयं दशविधा प्रवृत्तिः अनवरतमभिज्वलतो निरतिशयदुःखवेदनादायिनो नरकानलस्येन्धनम ॥ [पुण्यरूपा प्रवृत्तिः] पुण्याऽपि सत्यप्रियहितवचनस्वाध्यायाध्ययनरूपा चतुविधा वाचा प्रवृत्तिः। जपयज्ञे हि स्वाध्यायपाठ एवोपांशुना, अन्तस्संजल्पेन वा ॥ अस्पृहाऽनुकम्पापरलोकश्रद्धात्मिका त्रिविधा मनसा प्रवृत्तिः॥ * वागिन्द्रिय पूर्वमेव निरस्तम् ॥ 1 सैव-ख. खा-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy