SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ अममाह्निकम द्रव्यं च तत् , वेगादिगुणयोगात् ; क्रियाव त्वाद' नाश्रितत्वाच्च ।। अचेतनं च तत् , कारणत्वात्, इत रथा' ह्येकत्र शरीरे चेतनद्वय समावेशात् अव्यवहारः स्यादिति । तस्मादेवंरूपं मनः ॥ साङख्योक्तं सु तस्य रूपमयुक्तमिति तत्प्रक्रियानिषेधादेव व्याख्यातम् ।। [ मनस्साधकहेत्वन्तराणि ] ___ अन्यान्यपि स्मृत्यनुमानागमसंशयप्रतिभास्वप्नोहज्ञानानि, आन्तरसुखदुःखेच्छाद्वेषादिविषयग्राहीणि च ज्ञानानि मनसो लिङगानि सन्त्येव । तेषां बाह्यन्द्रियव्यापारसाध्यत्वासंभवात् करणरहितायाश्च क्रियाभिनिवृत्तेरदर्शनादिति ।। . मानसानि ज्ञानानि ] स्मृतिस्तावन्मनोजन्यैव । अनुमानागयज्ञानं तु परोक्षार्थविषय स्वात मानसम्। संशयस्तु मानसोऽपि कश्चिद्वक्ष्यते। प्रतिभा मनासी दशितैव-'श्वो मे भ्राताऽऽगन्ता' इति। स्वप्नज्ञानमुपरतेन्द्रियग्रामस्य भवत् कथं नाम न मानसम् || तर्कोऽपि संशयवत् क्वचिद्विषये मानसो भवत्येव । सुखादीनां तु ज्ञप्तिवत् उत्पत्तिरपि मनोनिबन्धनैव। कार्यणामात्मगुणानामुत्पत्तौं प्रत्यासन्नकारणान्तरसंभवेऽपि आत्ममनस्संयोगस्यावधृतसामर्थ्यस्यासम. * मनसः तत्रात्यन्त अपेक्षितत्वात मानसभित्युच्यते । कारणं तु व्याप्तिज्ञानम् शब्दश्च यथासंख्यम् ॥ २ रेषां-ख-घ, ३ अन-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy