SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ 410 न्यायमञ्जरी सूच्यभिद्यमानकोकनददळकदम्बकालवदतिसूक्ष्मत्वात् कालस्य क्रमस्तत्र न विभाव्यते। भवितव्यं* तु तेनेति ॥ [स्मृतिकारणतयाऽपि मनस्सिद्धिः] यदि कारणान्तरनिरपेक्षचक्षुरादिकरणसाध्या एव रूपादिविषयोपलब्धयः, तदुत्तरकालमुपहतकरणानामपि कथं स्मरणादिरूपस्तदवमर्शः? . अतो ननं नयनादिवत् करणान्त रमविकलं तद्ग्राहि विद्यते ॥ [ मनसः अणुत्वादिः] अध्यापकं च तत् । व्यापित्वे न हि बद्धीनां योगपद्यं निवर्तते । । अस्ति चायं व्यवहारः उक्तेऽपि क्यचिद्वचसि कश्चिदाह, 'नाहमेतदोषम, अन्यत्र मे मनोऽभूत्' इति । तस्मान्न व्यापकं मनः ।। प्रतिशरीरमेकं च, तदनेकत्वे पुनरपि ज्ञानयोगपद्यानपायात् ॥ कियावच्च तत्, निष्क्रियेणेन्द्रियाणामधिष्ठातुमशक्यत्वात् ।। मूर्त च तत् , अमूर्तस्य क्रियानुपपत्तेः ॥ मूर्तत्वे सति नित्यं च तत् निरवयवत्त्वात् , अनाश्रितत्वाच्च मुर्तत्वं त्वनित्यतायामप्रयोजकमिति वक्ष्यामः ॥ निरवयवं च, तदवयवकल्पनायां प्रमाणाभावात् ।। वेगवच्च, तदाशुसंचारात्। आशुसंचारमन्तरेणोपलधि शैघ्रय स्य दृष्टस्यानुपपत्तेः ।। इन्द्रियसंयोगि च तत् , द्रव्यत्वात् ।। *प्रथमदलभेदनस्य द्वितीयदलभेदनस्य च हि कालभेदः अवर्जनीयः ॥, 1 ह-ख, रं-ख देय-ख-घ.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy