SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ अष्ठममाह्निकम 409 कस्मादेवमिति चेत्-युगपत् ज्ञानानुत्पत्तेः। उत्तरकालं च बाह्ये न्द्रियव्यापारविरहेऽपि तदर्थावमर्शात् — अस्त्येकेद्रियगम्येषु क्वचिज्जातिगुणादिषु । विज्ञानायौगपद्यं यत् मनसस्तन्न साधनम् ॥ तत्र विषयादिदोषेण दूरत्वादिना जात्यादेः युगपत् गृहीतुमशक्यस्वान् ॥ [ ज्ञानायगपञ्चस्य मनस्साधकत्वम् ] यत्तु-नानेन्द्रियंग्राह्येषु युगपत्सन्निहितेष्वपि गन्धरसरूपादिषु विषयेषु तद्ग्रहणेषु च स्वकार्यानुमितसन्निधानेषु, सत्स्व प्यविकले'षु कारणेषु युग. पदुपलब्धयो न भवन्ति, ततोऽवसीयते-ननं कारणान्दर मेभिरपेक्ष्यते । तच्च मन इत्याख्यायते ॥ ज्ञानायौगपद्ये कारणम् ] ननु च! . सुगन्धि शीतला दीर्घा अश्नन्तः शुष्क शष्कुलीम् । कपिलब्राह्मणास्सन्ति युगपत् पंचबुद्धयः॥ अपि च अयं खल्वध्यापक: अधीते, व्रजति, कमण्डलुं धारयति, पन्थानं पश्यति, शृणोत्यरण्यजान् शब्दान् , बिभ्यत् व्याललिङगानि बुभुत्सत इति क्रमाग्रहणात् युगपदेता बुद्धयोऽस्य भवन्तीति-न-आशूत्पत्तेः * अत्र हेतुः अनन्तरवाक्येनोच्यते॥ ___ 1 प्य... ते-ख, धर्मेषु करणेषु युगपदुपलब्धयो न भवन्ति परी-ख, पूप-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy