SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ 380 न्यायमञ्जरी [ वाचः इन्द्रियत्वानुपपत्तिः] वागिन्द्रियं तु सुतरामहृदयङगमम्। संयोगविभागनिर्वयों बाह्यः शब्द उपलभ्यते। तद्भदा'च्च भिद्यते। यादृशो हि भेरीदण्डसंयोगजः शब्दः, न तादृशः *कूर्मीकोणसंयोगजः। एवं विचित्रस्थानकरणसंयोगात् विचित्रो वर्णात्मकः शब्द उदेतीति न वागिन्द्रियं नाम किंचित् ॥ . लोकश्च वाक्च्छब्देन वर्णात्मकमेव शब्द व्यपदिशति । शब्दश्चेन्द्रियविषयः, नेन्द्रियम् । तस्मादनेकविधदुःखोपभोगक्षेपक्षमकर्मपरिणामनिर्मितमेतच्छरीरं तैस्तैरवयवैः तं तं कर्भफलोपभोगमात्मनः संपादय. तीत्यलं एवंविधेन्द्रिय कल्पनार्जवेन || - [मन एकमेवान्तरिन्द्रियम् ] : अन्तःकरणम्यापि त्रैविध्यामनुपपन्नम् , एकेन मनसैव पर्याप्तेः । बुद्धिस्तु उपलब्धिस्वभावत्वात् करणकार्य, न तु करणम्। अहङकारोऽपि ज्ञानविषय एव, न करणम्। एतच्च सविस्तरं बुद्धिलक्षणे वक्ष्यामः। तस्मात् न त्रयोदशविध, करणमिति सिद्धम् ॥ न्यूनाधिकत्वशमनादत इन्द्रियाणि पंचैव बाह्यविषयाधिगमक्षमाणि । अन्तस्सुखादिविषयग्रहणोपयोगि षष्ठं मनस्तु कथयिष्यति सूत्रकारः॥ * कूर्मी-वाद्यविशेषः ॥ + मनोबुद्धयहङ्कारभेदेन त्रिविधमन्तःकरणमिति सांख्याः ॥ * पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, वीण्यन्तःकरणानि ॥ 1 श्च विद्यन्ते-ख - ज-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy