SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ अष्टममाह्निकम् 379 पाणिपादेन निगिरति ? पायुना वा? आदानमपि किमास्यादिना वा न कुर्वते तिर्यंचः मनुष्या अपि हि क्वचित्। असत्स्वपि च भवत्कल्पितेषु-कर्मेन्द्रियेषु तत्कार्य यावत् तावदन्यथापि दृश्यते। न त्वेवं बुद्धी. नियेषु ॥ भवत्युत्पाटिक्षस्य न मनागपि रूपधीः । ईषद्विहारादानादि दृष्टं 'लूनाङघ्रिपाणिषु ॥ [कर्मेद्रियाणामतिप्रसक्तत्वम् ] अपि च विहरणमपि न केवलं चरणयुगलकार्यम् , अपि तु जानूरुजङयादिसहितपादसम्पाद्यमानमाप । आदानमपि बाहुसहिताभ्यां, पाणिभ्यामभिनिर्वय॑ते, न केवलाभ्याम् ॥ वागिन्द्रियं तु नाभेरूवं सर्वमेव स्यात् । एवं ह्या हुः-'वायु भेरुत्थितः उरसि विस्तीर्णः कण्ठे विवर्तितः मूर्धानमभिहत्य परावृत्तः वक्त्रे चरन् विविधान् शब्दानभिव्यनक्ति इति । अस्ति चेदगनुभवः जल्पतां, विशेषतस्त्वखण्डगेयं गायतामिति । एवंच कर्मेन्द्रियमयमेव विश्वमिति .. न शरीरमिन्द्रियव्यतिरिक्तं किंचिद्भवेत्। अथ शरीरावयवेष्वेव भिन्नकार्यकारिषु कर्मेन्द्रियवहारः, तहि कण्ठादिभिरतिप्रसङग इत्युक्तम्॥ - उपस् िद्रयं च कथमेकं गण्यते, तेनानन्दवत् मूत्रोत्सर्गस्यापि साधनात् ॥ * किंबहुना। वृश्चिकासनाद्यभ्यासवन्तो हि पाणिभ्यामपीषद्विहरन्ति । + अख' कोयं-गानविशेषः, आनाभेरुल्थप्यमानस्वरैर्गेयः ।। ___ 1 यात्रा व पि-ख, व त्व-ख. घ दिलान,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy