SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ 371 अष्टममाह्निकम् [प्राप्यकारित्वोपपादनम् ] प्राप्यकारिता च श्रोत्र'स्य तावत् 'वीची सन्तानसदृशशब्दपरम्परारम्भणद्वारेण दशिता शब्दाधिकरणे ॥ . घ्राणस्यापि समीरणान्दोलितकुन्दलतादिप्रसृततत्परिमाणनिकराधिकरणगन्धग्रहणात् प्राप्यकारिता। न च परमाणूनामपसर्पणे द्रव्यपरिक्षयाद्याशंकनीयम् ; भूयस्त्वात्परिमाणूनाम् । अत एव गन्धद्वारकतद्रव्यसम्पर्कदोषनिहरणाय प्रायश्चित्तमशुचिद्रव्यघ्राणे समामनन्ति ॥ चक्षुषस्तेजः प्रसरणात् प्राप्यकारिता। अनुपलभ्यमानं तेज इति चेत् किं चन्द्रमसः परभाग उपलभ्यते, पृथिव्याश्चाधोभागः ? न ख ल प्रत्यक्षकशरणाः पदार्थाः। अनुमानादिभिरप्येषामुपलम्भः सम्भवत्येव । उक्तं चानुमानम्। रूपोपलब्धिकार्येग तैजसमेव चक्षुरनुमोयते । तेजोद्रव्यं हि दीपादि रूपस्य प्रकाशकं दृष्टमिति ॥ .. - [चाक्षुषतेजसः अप्रत्यक्षत्वम् ] . प्रत्यक्षेण तु नायनं तेजः किमिति नोपलभ्यत* इति चेत्-उच्यते • -विचित्रा हि द्रव्यगुणानामुद्भवाभिभवादिवशेन गतयो भवन्ति । तद्यथा -सर्वतः प्रसरता बहलबहलेन शीतस्पर्शाश्रयेण द्रव्येण व्याप्तौ हेमन्तशिशिरौ ऋतू भवतः । निराधारस्य शीतस्पर्शगुणस्यानुपलब्धः। अथः' सत्यपि तत्र सलिलद्रव्ये तद्गुणस्य शीतस्पर्शस्यैवोपलबिधिः, न शुक्ल. रूपस्येति ॥ तेजोद्रव्येण च निरर्गलं विजृम्भमाणेन भूयसा ग्रीष्पो भवति । तत्र सत्यपि तेजोद्रव्ये तद्गुणस्योष्णस्पर्शस्यैव ग्रहणम् , न भास्वररूपस्येलि ॥ ___* तम्य बहिः प्रसराङ्गीकारत् ॥ ___ 1 द्योत- ख, देह-ख, त:-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy