SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ 359 सप्तममाह्निकम् [जन्मान्तरज्ञानप्रयोजनम् ] इति कबलने *iमांस्पाकानां', परस्वपरिग्रहे, कितवजनतागोष्ठयां, वेश्यामुखाम्बुजचुम्बने । रतमतिरभूद्ध तॊ मत्वा भवान्तरनास्तितां । तदयमधुना तत्संसिद्धेरहो बत दूयते ॥ तस्मानित्योऽयमात्मा न च कलुषफलस्तस्य नैसर्गिकोऽयं रागद्वेषादियोगोऽपि तु सकलगुणापोढमेवास्य रूपम् । तेनानादिप्रबन्धोपचितपरिणमत्कर्मपाकोपनीतं दुःखं संत्यज्य निःश्रेयसमखिलभयातीतमाप्तुं यतेत ॥ ॥ इति श्री भट्टजयन्तकृतौ न्यायमञ्जयां सप्तममाह्निकम् ॥ * मांस्पाकाः-मांसपाकाः ।। 1 मांसादीनां-ज.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy