SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सप्तममाह्निकम् 349 कृत्वा समर्थितोऽयमर्थः । न च विनाशहेतुः प्रमा'तुरति चिरमपि विचार्यमाणः कश्चित् कुतश्चित् अवाप्यते । न चानुपलभ्यमानोऽप्यसौ कल्पयितुं पार्यते ॥ [ आत्मनो विनाश हेतुर्नास्ति ] __न ह्यात्मा पटदिरिव सावयव उपलभ्यते, यदवयवविभागादिना नक्ष्यतीसि गम्यते। उत्पत्ति रपि ना त्मनो दृष्टा, यतस्तद विना• भाविनः निरवयवस्थापि कर्मादेरिव विनाशः प्रतीयते। न चैष कस्ययिदात्मागुणः, यैनाश्रयविनाशाद्वा विरोधिगुणान्तरप्रादुर्भावाद्वा प्रध्वंसमा सादयेत् ॥ . न चैवं शक्यते वक्तुम-कि विनाशहेत्वनमानेन ? प्रत्यक्ष एवास्य विनाशो दृश्यत इति । यतो न शरीरवदसौ दह्यमानः, शकुनिभि*रव. लुप्यमानो वा कदाचिदुलब्ध इति। तस्माद्विनाशादर्शनात् विनाशहेत्वनमानासंभवाच्च अस्ति चेदात्मा नित्य एवेत्यवधार्यताम् ॥ तस्मात् भूतचैतन्यमेव चिरन्तनचार्वाकाचार्यवत् परलोकापलापपरितोषालम्बनयत्किचित्कारित्वसुलभसुखा सिकास क्तहृदयैर्वरमाश्रितुम्। आशरीरमवस्थिते तु प्रमातृतत्त्वे सति न फलन्त्येते परलोकापलापमनोरथाः। भूतचैतन्यपक्षोऽपि च पुरा पराकृत एव। तस्मादस्ति नित्यः परलोकी प्रमातेति ॥ नित्यत्वे सति पूर्वदेहसंबन्धः, भविष्यदेहान्तरसंबन्धश्चास्य ने दुरुपपादः ॥ * शकुनिः-मांसादनः गृघ्रादिः॥ तरि-ख, 2 र्नामा-ख. स-च.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy