SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ 347 सप्तममाटिकम् [ आत्मनः स्थिरत्वज्ञानेन लाभः ] - ननु *विमृशति भोगे कर्म नित्योऽपि नात्मा न हि नरकनिमग्नो मन्यते कश्चिदेवम् । किल यद हमकार्ष प्राग्भवे कर्म पापं फलमुपनतमस्माद्भुज्यते तन्मयेति ।। कार्योपभोगसमये किमनेनों कृत्यं नास्य प्रवृत्तिरधुना न निवृत्तिरस्मात् । यस्स्वप्रवृत्तिजननौपयिकोऽवमर्शः . शास्त्रादसौ भवति शास्त्रविदामवश्यम् ।। विमर्शोऽयं पश्चादपि भवतु दृष्टे तु विषये ___मया यूना यत्तत्किमपि सदसद्वा कृतमभूत् । ततो वृद्धीऽद्याहं फलमनभवामीति तदयं । - पुमानस्ति स्थायी सुकृतफलभोगादिनिपुणः ।। [क्षणिकवादिना क्रियावैरूप्यम् ] नास्त्यात्मा फलभोगमात्रमथ च स्वर्गाय चैत्यार्चनं ___ संस्काराः क्षणिकाः युगस्थितिभतश्चैते विहाराः कृताः। सर्व शून्यमिदं वसूनि गुरवे देहीति चादिश्यते बौद्धानां चरितं किमन्यदियती दम्भस्य भूमिः परा ॥ - * नित्योऽप्यात्मा सुखदुःखभोगे तद्धेतुभूतं कर्म न हि विमृशति। अतः की लाभ इत्याक्षेपः। विमृशस्येव, कार्यसामान्यस्य सहेतुकत्वज्ञानादिति समाधानम् ॥ + अनेन-पूर्वोक्तज्ञानेन | कार्यस्य निरोद्धुमशक्यत्वादिति हेतुः। उत्तरस्वप्रवृत्तिशिक्षण भविष्यतीति न वैफल्यमिति सारम् ॥ य-ख, ति-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy