SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ 346 न्यायमञ्जरी [आत्मनः ज्ञानसुखाटुपपत्तिः] यत्त्वस्य चर्मगगनोपमतां विकल्प्य नाशित्वमुक्तमथवा विफलत्वमेव । तन्नैव साधु सुखदुःख'द'शोपभोगयोगेऽपि नाशमधिगच्छति *नायमात्मा।। विकृतिश्च तस्य सुखदुःखजन्मना न हि तादृशी भवति लुप्यते यया । सहकारिकारणवशातु जायते तद वश्यमेव समुपैति भोक्तृताम् ।। [ अवस्थावादः] अथवोपजनव्ययस्वभावः . __ स्वदशाभेदसमन्वये हि पंसः। फणिनः किल कुण्डलाद्यवस्था नुगतस्येव न भिन्नतेति केचित् ।। अवस्था एवैताः प्रसभविलयातङकविधराः । __ अवस्थाता त्वेकः स्फुरति निरपायस्थिरवपुः । असत्यस्मिन् पूर्वावगतविषयाऽनुस्मृतिभुवां न सिद्धिः कार्याणामिति निपुणमावेदितमिदम्॥ ___ * सिद्धान्ते आकाशस्य तुच्छत्वानङ्गीकारात्, विशिष्टरूपेण विकारित्वेऽपि स्वरूपप्रच्युतेरभावाच न हानिः ॥ । तथोक्तं भट्टेन- विक्रियामानवाचित्वे न हयुच्छेदोऽस्ति तावता' इति ॥ ___1 दृ-ख, मुष्य येन-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy