SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ 341 सप्तममाह्निकम् [धंसस्य हेतुजन्यत्वाद्वस्तुस्थैर्य सिद्धिः] एवंच स्थिते न स्वरूपमात्र निबन्धन एव भावानां विनाशः, किंतु हेत्वन्तरनिबन्धनो भवति। ततश्च आविनाशहेतूपनिपातात् अवस्थानमेव भावानाम्। अविद्यमान विनाशकारणानां च नित्यत्वमेव व्योमादीनामिति सिद्धम् ॥ [सत्त्वासत्त्वयोदर्शनादर्शगरूपत्वाभावः ] . यत्पुनरभाणि-दर्शनादर्शने एव सत्त्वासत्त्वे भावानामिति–तदपि व्यामूढभाषितम्। दर्शनादर्शनाभ्यां भावाभावयोः परिच्छेदः, न पुनः दर्शनादर्शने एव भावाभावौ ॥ अभावश्च विस्तरतः प्राक् प्रसाधितः । स च सहेतुक इति न स्वत एव विशरारवो भावाः ॥ - [क्षणिकवादे व्यवहारानुपपत्तिः ] - एवं त्वनिष्य'माणे पदार्थस्थैर्यपक्षे–ज्ञानजनकस्य नियतस्य वस्तुनो दर्शनम् , दर्शनविषयीकृतेऽस्य प्रवृत्तिः, प्रवृत्तिविषयोकृतस्य प्राप्तिरिति व्यवहारो न स्यात्, अर्थक्षणनानात्वात् ॥ - [क्षणिकवादे बाध्यबाधकभावानुपपत्तिः ] बाध्यबाधकभावश्च क्वचित् ज्ञानानां दृष्टः। स च न स्यात; पूर्वावगतरजतादिविषयाभावग्राहिणो ज्ञानस्य गृहीतमुद्गरदलित श्वघटा भावज्ञानवत् बाधकत्वानुपपत्तेः ॥ * विनाशकारणानि-असमवायिकारणनाशादीनि ॥ _1 मेव-ख, घ-ख. वि-ख, ३ दण्डा-ख. तु निष्प्र-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy