SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ सप्तममाह्निकम् 331 [ एकस्य कालद्वयसंबन्धो न विरुद्धः] ननु ! केयूरादीनां विरोधेऽपि तदाऽवस्थानादेकदेवदत्तसंबन्धित्वम् भ्युपपद्येतापि। भूतवर्तमानयोस्तु *युगपदसन्निधानात् 'कथं तद्विशिष्टता स्तम्भादेरुच्यते --प्रतीयते च द्वौ कालौ, न च सन्निहिताविति चित्रम् ॥ - किं भूतोऽपि काल इदानीमस्ति-मैवम्-नासावस्तीत्युच्यते, अपि स्वासो दिति। अस्तीत्युच्यमानः वर्तमान एव स्यात्, न भूतः ॥ हन्त तहि भूतः भूतत्वादेव नेदानीमस्तीति कथं प्रतिभासते? भूतस्वेनैवेति ब्रूमः। भूतः कालो भूततयैव गृह्यते, वर्तमानोऽपि वर्तमानतयैव, अर्थस्तूभयानुगत एक एव, तथा ग्रहणात् ॥ [ भूतकालस्येदानीं भानसंभवः ] ननु भूतकालस्येदानीमभावात् तद्विषयं ज्ञानमनर्थजं स्यात्-नधर्मिणस्तदवच्छिन्नस्य ज्ञानजनक स्य भावात् । भूतः कथमवच्छेदक इति चेत् , तथा प्रतिभासात् । प्रतीतिमवमृशतु भवान् ‘स एवायम्' इति । यः पूर्वमासीत्, स इदानीमप्यस्तीति । सोऽयमतीतकालविशिष्टोऽर्थ एतस्यां बुद्धाववभासते ॥ [प्रत्यभिज्ञाया इन्द्रियजस्वम् ] - ननु । असता भूतकालेन विशेषितमर्थ कथमिन्द्रियजा प्रतीतिरालम्बनीकुर्यात् ? उच्यते ___ * यद्यपि सिद्धान्ते युगपत्सन्निधानं न; किन्त्वेकवस्तुनि । परन्तु क्षणिकवाद. दृष्टयाऽयमाक्षेपः॥ 1 त-ख, ३ द-ख, स्या-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy