SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ 327 सप्तममाह्निकम् [ध्वंसस्थानपेशत्वनिराकरणम् ] ' यदप्यभाणि नाशं प्रत्यनपेक्षत्वात् क्षणिकाः पदार्था इति–तदपि यत्किचित्-'दण्डा'दिव्यवहारान्वयव्यतिरेकामुविधायिनस्तत्कार्यस्य घटाधभावस्य विस्तरतः प्रमाणचिन्ताऽवसरे प्रसाधितत्वात् । प्रध्वंसाभावश्च विनाश इत्युच्यते ।। नश्वरानश्वरत्वादिविकल्पास्तु न साधवः । सामग्रयधीनः प्रध्वंसः भावानामात्मलाभवत् । मुद्गरादिसामग्रया घटस्य किं क्रियते ? मृत्पिण्डादिसामग्रया किमस्य क्रियते? आत्मलाभ इति चेत्, अनयाऽप्यात्महानं करिष्यते ॥ [भावाभावयोरुभयोरपि हेत्वधीनत्वम् ] ननु ! नश्वरश्चेत् तत्कारणमफलम् , अनश्वरत्वे त्वशक्तमितिउत्पत्तावपि तुल्योऽयं प्रलापः। भवनस्वभावश्चेत् घटः स्वत एव भवति, किं दण्डादि कारकसामग्रया? अभवनस्वभावस्तु कर्तुमशक्यः, खरविषाणवदिति ॥ कारकव्यापारकार्यत्वदर्शनात् अपर्यनुयोग एष इति चेत् , विनाशे च समः समाधिः, उत्पत्तिवत् विनाशस्यापि कारकान्वयव्यतिरेकानुविधायित्वात् ॥ * भावानां स्वरूपलाभः यथा सामग्र्यधीनः, तथैव तेषां स्वरूपच्युतिरपि सामग्र्यधीना ।। * घटः इति शेषः। यदि घटः नश्वरस्वभाववान् तर्हि कारकवैयर्थ्यम् । अनश्वरत्वे कारकाणि तदुत्पादनसामर्थ्यशून्यानि भवेयुः॥ द्रुघणा-च, ज. सा-ख, त्वम्-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy