SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ पञ्चममाह्निकम् [जतिव्यक्त्योः पृथगनुपलंभाच्चाभेदः] अतश्च न व्यक्तिव्यतिरिक्त सामान्यं, भदेनानुपलं भात्। 'त था हि कुवलयामलकबिल्वादीनि करतलव”नि पृथगवलोक्यन्ते, न जातिव्यक्ती इति न तयोर्भेदः॥ [जतिव्यक्त्योस्समानदेशवाञ्चाभेदः ] *देशभेदस्य चाग्रहणात् । यतः खलु यतोऽतिरिक्तं, तत् तदधिष्ठि. तदेशव्यतिरिक्तदेशाधिष्ठानमवधार्यते, घटादिव पटः; न चैवं जातिव्यक्ती इति न तयोर्भेदः॥ . [जातिव्यक्त्योः भिन्नबुद्धयविषयन्वाञ्चाभेदः ] अतश्चैवं-तदग्रहे तबुध्यभावात् । यद्धि यतो व्यतिरिक्तं, तत तस्मिन्नगृह्यमाणेऽपि गृह्यते, घटादिव पटः। न च व्यक्तावनुपलभ्य. मानायां जातिरूपलभ्यते। तस्मान्न ततोऽसौ भिद्यते ॥ .. . [जातेः वृत्त्यनुपपत्तिः ] तवृत्तित्वात्सामान्यस्य तदग्रहे तदनुपलब्धिरिति चेत्-न-वृत्त्यनुपपत्तेः। किं प्रतिपिण्डं कार्येनवर्तते जातिः? उतैकदेशेन? इति । द्वयमपि चानुपपन्नम् ॥ पिण्डे सामान्य'मेकत्र' यदिकात्स्न्येन वर्तते । तत्रैवास्य समाप्तत्वात् न स्यात्पिण्डान्तरे ग्रहः ॥३॥ एकदेशेन वृत्तौ तु गोत्वजातिर्न कुत्रचित् । समग्राऽस्तीति, गोबुद्धिः प्रतिपिण्डं कथं भवेत् ॥४॥ __ * यद्यपि-अवयवावयव्यादिषु नास्ति देशभेदः, तथापि तैरवयवी नाङ्गीक्रियते इति स्मर्तव्यम् ॥ एकत्र-एकस्मिन् पिण्डे इत्यन्वयः। समाप्तिः - अपरिशेषः ।। * पटैकदेशभूततन्तौ न हि पटबुद्धिः प्रामाणिकी | अभ्युपगभ्येदं दूषणम् ॥ 1 क्त-क य-क 3 व्यति-घ 'मन्यत्र-ख ष्य-घ.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy