SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ सप्तममाह्निकम् 319 न यगपत्, अदृष्टत्वात् । एकस्य चानेककार्यकरणशक्तियोगेन तद्भदानानात्वप्रसङः ॥ विरुद्धधर्मयोगेऽपि यदि चैकत्वमिष्यते । अनेकक्षणयोगेऽपि भाव एक उपेयताम् * ॥ . [बहुभिः कारणैरेकाका यस्याप्यसंभवः ] अथ बहुभ्य एकोत्पादनमिति पक्ष आश्रीयते तद्वक्तव्यम्-कि तदेकं कार्यम् ? कैर्वा बहुभिरुत्पाद्यते इति । न ह्यस्माकमिव भवतां अने. 'कोपा'यनिवहनिमितं. अवयविस्वरूपं कार्यमस्ति; संचितैः संचिता एव जन्यन्त इत्यभ्युपगमात् ॥ ____ यदि चाने ककारण कार्यमेकमुच्यते तदस्य कारणभेदोपनतस्वभावनानात्वयोगात् एकत्वमेव तावद्विरुध्यते। अन्यथात्वे हि न कारणाधोनं भावानां रूपमित्याकस्मिकत्वप्रसङगः। कारणभेदापादितनानास्वस्यापि यदि चैकत्वं, तदैकस्य नानाकालयोगिनोऽप्येकत्वं स्यात् । असत्त्वं वा भिन्नस्वभावस्य वस्तुन इति पूर्ववत् वक्तव्यम् । . [ बौद्धमते ग्राह्यग्राहकभावानुपपत्तिः] . - लोचनालोक मनस्कारादिकारणभेदे कार्यमप्येकरूपं ज्ञानं इति चेन्नतस्य भवन्मते विषयाकारग्राहकत्वस्वसंवेदनरूपभेदात् । निराकारज्ञान. वादिनो हि बौद्धस्य प्रतिकर्मव्यवस्था न सिध्यति', जनकस्य कर्मण * तथा च वस्तुनां स्थिरत्वसिद्धिः॥ । अयमेव प्रतीत्यसमुदयवादः तदिष्टः ।। * 'चित्ताभोगो मनस्कारः' इत्यमरः॥ 1 काव-ख. २ क-ख, दोप-ख, स्थानमिष्यते-स्व.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy